Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
III. Tika Nipāta
X. Loṇa-Phala Vagga

Sutta 97

Potthaka Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[246]

[97.1][pts] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Navo pi bhikkhave potthako dubbaṇṇo ca hoti||
dukkha-samphasso ca||
appaggho ca.|| ||

Majjhimo pi bhikkhave potthako dubbaṇṇo ca hoti||
dukkha-samphasso ca||
appaggho ca.|| ||

Jiṇṇo pi bhikkhave potthako dubbaṇṇo ca hoti||
dukkha-samphasso ca||
appaggho ca.|| ||

Jiṇṇam pi bhikkhave potthakaṃ upakkhaliparimaddanaṃ vā karonti saṅkārakūṭe vā taṃ chaḍḍenti.|| ||

 

§

 

2. Evam eva ko bhikkhave navo ce pi bhikkhu hoti du-s-sīlo pāpa-dhammo,||
idam assa du-b-baṇṇatāya vadāmi.|| ||

[247] Seyyathā pi so bhikkhave potthako dubbaṇṇo,||
tath'ūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.|| ||

Ye kho pan'assa sevanti bhajanti payirupāsanti,||
diṭṭh'ānugatiṃ āpajjanti,||
tesaṃ taṃ hoti digharattaṃ ahitāya dukkhāya.|| ||

Idam assa dukkha-samphassatāya vadāmi.|| ||

Seyyathā pi so bhikkhave potthako dukkha-samphasso,||
tath'ūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.|| ||

Yesaṃ kho pana patigaṇhāti cīvara-pinḍapāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhāraṃ,||
tesaṃ taṃ na maha-p-phalaṃ hoti||
na mahā-nisaṃsaṃ.|| ||

Idam assa appagghatāya vadāmi.|| ||

Seyyathā pi so bhikkhave potthako appaggho,||
tath'ūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.|| ||

 

§

 

3. Majjhimo ce pi bhikkhave navo ce pi bhikkhu hoti du-s-sīlo pāpa-dhammo,||
idam assa du-b-baṇṇatāya vadāmi.|| ||

Seyyathā pi so bhikkhave potthako dubbaṇṇo,||
tath'ūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.|| ||

Ye kho pan'assa sevanti bhajanti payirupāsanti,||
diṭṭh'ānugatiṃ āpajjanti,||
tesaṃ taṃ hoti digharattaṃ ahitāya dukkhāya.|| ||

Idam assa dukkha-samphassatāya vadāmi.|| ||

Seyyathā pi so bhikkhave potthako dukkha-samphasso,||
tath'ūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.|| ||

Yesaṃ kho pana patigaṇhāti cīvara-pinḍapāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhāraṃ,||
tesaṃ taṃ na maha-p-phalaṃ hoti||
na mahā-nisaṃsaṃ.|| ||

Idam assa appagghatāya vadāmi.|| ||

Seyyathā pi so bhikkhave potthako appaggho,||
tath'ūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.|| ||

 

§

 

4. Thero ce pi bhikkhave bhikkhū hoti hoti du-s-sīlo pāpa-dhammo,||
idam assa du-b-baṇṇatāya vadāmi.|| ||

Seyyathā pi so bhikkhave potthako dubbaṇṇo,||
tath'ūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.|| ||

Ye kho pan'assa sevanti bhajanti payirupāsanti,||
diṭṭh'ānugatiṃ āpajjanti,||
tesaṃ taṃ hoti digharattaṃ ahitāya dukkhāya.|| ||

Idam assa dukkha-samphassatāya vadāmi.|| ||

Seyyathā pi so bhikkhave potthako dukkha-samphasso,||
tath'ūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.|| ||

Yesaṃ kho pana patigaṇhāti cīvara-pinḍapāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhāraṃ,||
tesaṃ taṃ na maha-p-phalaṃ hoti||
na mahā-nisaṃsaṃ.|| ||

Idam assa appagghatāya vadāmi.|| ||

Seyyathā pi so bhikkhave potthako appaggho,||
tath'ūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.|| ||

 

§

 

Eva-rūpo c'āyaṃ bhikkhave thero bhikkhū Saṅgha-majjhe bhaṇati.|| ||

Tam enaṃ bhikkhū evam āhaṃsu:|| ||

'Kiṃ kho tuyhaṃ bālassa avyattassa bhaṇitena,||
tvam pi nāma bhaṇitabbaṃ maññasī' ti?|| ||

So kupito anatta-mano tathā-rūpiṃ vācaṃ nicchāreti yathā-rūpāya vācāya saṅgho taṃ ukkhipati saṅkārakuṭeva naṃ potthakaṃ" ti.|| ||

 


[247]

Sutta 98

Kāsikaṃ Vatthaṃ Suttaṃ

 


 

[98.1][pts] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Navam pi bhikkhave Kāsikaṃ vatthaṃ vaṇṇa-vantañ c'eva hoti||
sukha-samphassañ ca||
mahagaghañ ca.|| ||

Majjhimam pi [248] bhikkhave Kāsikaṃ vatthaṃ vaṇṇa-vantañ c'eva hoti||
sukha-samphassañ ca||
mahagachañ ca.|| ||

Jiṇṇam pi bhikkhave Kāsikaṃ vatthaṃ vaṇṇa-vantaṃ c'eva hoti||
sukha-samphassañ ca||
mahagaghañ ca.|| ||

Jiṇṇam pi bhikkhave Kāsikaṃ vatthaṃ ratanapaliveṭhanaṃ vā karonti,||
gandha-karaṇḍake vā naṃ nikkhipanti.|| ||

 

§

 

2. Evam eva kho bhikkhave navo ce pi bhikkhu hoti sīlavā kalyāṇa-dhammo,||
idam assa suvanṇatāya vadāmi.|| ||

Seyyathā pi, bhikkhave, Kāsikaṃ vatthaṃ vaṇṇa-vantaṃ||
tath'ūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.|| ||

Ye kho pan'assa sevanti bhajanti payirupāsanti diṭṭh'ānugatiṃ āpajjanti,||
tesaṃ taṃ hoti dīgha-rattaṃ hitāya sukhāya.|| ||

Idam assa sukha-samphassatāya vadāmi.|| ||

Seyyathā pi taṃ bhikkhave Kāsikaṃ vatthaṃ sukha-samphassaṃ,||
tath'ūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.|| ||

Yesaṃ kho pana so paṭigaṇhāti cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhāraṃ,||
tesaṃ taṃ maha-p-phalaṃ hoti mahā-nisaṃsaṃ.|| ||

Idam assa mahagghatāya vadāmi.|| ||

Seyyathā pi taṃ bhikkhave Kāsikaṃ vatthaṃ mahagghaṃ,||
tath'ūpamāhaṃ bhikkhave imaṃ puggalaṃ vadimi.|| ||

 

§

 

3. Majjhimo ce pi bhikkhave bhikkhu hoti sīlavā kalyāṇa-dhammo,||
idam assa suvanṇatāya vadāmi.|| ||

Seyyathā pi, bhikkhave, Kāsikaṃ vatthaṃ vaṇṇa-vantaṃ||
tath'ūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.|| ||

Ye kho pan'assa sevanti bhajanti payirupāsanti diṭṭh'ānugatiṃ āpajjanti,||
tesaṃ taṃ hoti dīgha-rattaṃ hitāya sukhāya.|| ||

Idam assa sukha-samphassatāya vadāmi.|| ||

Seyyathā pi taṃ bhikkhave Kāsikaṃ vatthaṃ sukha-samphassaṃ,||
tath'ūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.|| ||

Yesaṃ kho pana so paṭigaṇhāti cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhāraṃ,||
tesaṃ taṃ maha-p-phalaṃ hoti mahā-nisaṃsaṃ.|| ||

Idam assa mahagghatāya vadāmi.|| ||

Seyyathā pi taṃ bhikkhave Kāsikaṃ vatthaṃ mahagghaṃ,||
tath'ūpamāhaṃ bhikkhave imaṃ puggalaṃ vadimi.|| ||

 

§

 

4. Thero ce pi bhikkhave bhikkhu hoti sīlavā kalyāṇa-dhammo,||
idam assa suvanṇatāya vadāmi.|| ||

Seyyathā pi, bhikkhave, Kāsikaṃ vatthaṃ vaṇṇa-vantaṃ||
tath'ūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.|| ||

Ye kho pan'assa sevanti bhajanti payirupāsanti diṭṭh'ānugatiṃ āpajjanti,||
tesaṃ taṃ hoti dīgha-rattaṃ hitāya sukhāya.|| ||

Idam assa sukha-samphassatāya vadāmi.|| ||

Seyyathā pi taṃ bhikkhave Kāsikaṃ vatthaṃ sukha-samphassaṃ,||
tath'ūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.|| ||

Yesaṃ kho pana so paṭigaṇhāti cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhāraṃ,||
tesaṃ taṃ maha-p-phalaṃ hoti mahā-nisaṃsaṃ.|| ||

Idam assa mahagghatāya vadāmi.|| ||

Seyyathā pi taṃ bhikkhave Kāsikaṃ vatthaṃ mahagghaṃ,||
tath'ūpamāhaṃ bhikkhave imaṃ puggalaṃ vadimi.|| ||

 

§

 

5. Eva-rūpo c'āyaṃ bhikkhave thero bhikkhu Saṅgha-majjhe [249] bhaṇati,||
tam enaṃ bhikkhū evam āhaṃsu: —||
'appa-saddā āyasmanto hotha,||
thero bhikkhū Dhammañ ca vinayañ ca bhaṇatī' ti.|| ||

[Tassa taṃ vacanaṃ ādheyyaṃ gacchati gandha-karaṇḍake va naṃ Kāsikavatthaṃ nikkhipanti.|| ||]

Tasmātiha bhikkhave evaṃ sikkhitabbaṃ:||
'Kāsikavatthūpamā bhavissāma na pothakūpamā' ti.|| ||

Evaṃ hi vo bhikkhave sikkhitabban" ti.|| ||

 


Contact:
E-mail
Copyright Statement