Aŋguttara-Nikāya
III. Tika Nipāta
X. Loṇaphala Vagga
Sutta 99
Loṇakaphala Suttaɱ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][bit][pts][than][olds] Evaɱ me sutaɱ.|| ||
Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
'Bhikkhavo' ti.|| ||
'Bhadante' ti te bhikkhū Bhagavato paccassosuɱ.|| ||
Bhagavā etad avoca:|| ||
"Yo bhikkhave evaɱ vadeyya:|| ||
'Yathā yathāyaɱ puriso kammaɱ karoti,||
tathā tathā taɱ paṭisaŋvediyatī' ti.|| ||
Evaɱ santaɱ bhikkhave brahma-cariy-a-vāso na hoti.|| ||
Okāso na paññāyati sammā dukkhassa antakiriyāya.|| ||
Yo ca kho bhikkhave evaɱ vadeyya:|| ||
'Yathā yathā vedanīyaɱ ayaɱ puriso kammaɱ karoti,||
tathā tathāssa vipākaɱ paṭisaŋvediyatī' ti.|| ||
Evaɱ santaɱ bhikkhave brahma-cariy-a-vāso hoti.|| ||
Okāso paññāyati sammā dukkhassa antakiriyāya.|| ||
Idha, bhikkhave, ekaccassa puggalassa appamattakam pi pāpaɱ kammaɱ kataɱ,||
tam enaɱ Nirayaɱ upaneti.|| ||
Idha pana bhikkhave ekaccassa puggalassa tādisaɱ yeva appamattakaɱ pāpaɱ kammaɱ kataɱ diṭṭha-dhamme c'eva vedanīyaɱ hoti.|| ||
Nāṇu pi khāyati||
kiɱ bahud eva.|| ||
2. Kathaɱrūpassa bhikkhave puggalassa appamattakam pi pāpaɱ kammaɱ kataɱ tam enaɱ Nirayaɱ upaneti?|| ||
Idha bhikkhave ekacco puggalo abhāvitakāyo hoti||
abhāvitasīlo||
abhāvitacitto||
abhāvitapañño||
paritto appātumo appadukkhavihārī.|| ||
Eva-rūpassa bhikkhave puggalassa appamattakam pi pāpaɱ kammaɱ kataɱ tam enaɱ Nirayaɱ upaneti.|| ||
Kathaɱrūpassa bhikkhave puggalassa tādisaɱ yeva appamattakaɱ pāpaɱ kammaɱ kataɱ diṭṭha-dhamma-vedanīyaɱ hoti,||
nāṇu pi khāyati,||
kiɱ bahud eva?|| ||
Idha, bhikkhave, ekacco puggalo bhāvitakāyo hoti||
bhāvitasīlo||
bhāvitacitto||
bhāvitapañño||
aparitto mahattā appamāṇavihārī.|| ||
Eva-rūpassa bhikkhave puggalassa tādisaɱ yeva appamattakaɱ pāpaɱ kammaɱ kataɱ duṭṭhadhamma-vedanīyaɱ hoti||
nāṇu pi khāyati||
kiɱ bahud eva.|| ||
[250] 3. Seyyathā pi, bhikkhave, puriso loṇaphalaɱ paritte udakamallake pakkhipeyya.|| ||
Taɱ kiɱ maññatha bhikkhave?|| ||
Api nu taɱ parittaɱ udakamallake udakaɱ amunā loṇaphalena loṇaɱ assa appeyyān" ti?|| ||
"Evaɱ bhante.|| ||
Taɱ kissa hetu?|| ||
Aduɱ hi bhante parittaɱ udakamallake udakaɱ.|| ||
Taɱ amunā loṇaphalena loṇaɱ assa appeyyān" ti.|| ||
"Seyyathā pi, bhikkhave, puriso loṇaphalaɱ Gaŋgāya nadiyā pakkhipeyya.|| ||
Taɱ kiɱ maññatha bhikkhave?|| ||
Api nu sā Gaŋgā nadī amunā loṇaphalena loṇaɱ assa appeyyā" ti?|| ||
"No h'etaɱ bhante.|| ||
Taɱ kussa hetu?|| ||
Asu hi bhante Gaŋgāya nadiyā mahā udaka-k-khandho.|| ||
So amunā loṇaphalena na loṇo assa appeyyo" ti.|| ||
"Evam eva ko bhikkhave idh'ekaccassa puggalassa appamattakam pi pāpaɱ kataɱ tam enaɱ Nirayaɱ upaneti.|| ||
Idha pana bhikkhave ekaccassa puggalassa tādisaɱ yeva appamattakaɱ pāpaɱ kammaɱ kataɱ diṭṭha-dhamma-vedanīyaɱ hoti||
nāṇu pi khāyati||
kiɱ bahud eva.|| ||
4. Kathaɱrūpassa bhikkhave puggalassa appamattakam pi pāpaɱ kammaɱ kataɱ tam enaɱ Nirayaɱ upaneti?|| ||
Idha bhikkhave ekacco puggalo abhāvitakāyo hoti||
abhāvitasīlo||
abhāvitacitto||
abhāvitapañño||
paritto appātumo appadukkhavihārī.|| ||
Eva-rūpassa bhikkhave puggalassa appamattakam pi pāpaɱ kammaɱ kataɱ tam enaɱ Nirayaɱ upaneti.|| ||
Kathaɱrūpassa bhikkhave puggalassa tādisaɱ yeva appamattakaɱ pāpaɱ kammaɱ kataɱ diṭṭha-dhamma-vedanīyaɱ hoti,||
nāṇu pi khāyati,||
kiɱ bahud eva?|| ||
Idha, bhikkhave, ekacco puggalo bhāvitakāyo hoti||
bhāvitasīlo||
bhāvitacitto||
bhāvitapañño||
aparitto mahattā appamāṇavihārī.|| ||
Eva-rūpassa bhikkhave puggalassa tādisaɱ yeva appamattakaɱ pāpaɱ kammaɱ kataɱ duṭṭhadhamma-vedanīyaɱ hoti||
nāṇu pi khāyati||
kiɱ bahud eva.|| ||
5. Idha, bhikkhave, ekacco addhakahāpaṇena pi||
bandhanaɱ nigacchati,||
kahāpaṇena pi bandhanaɱ nigacchati,||
kahā- [251] paṇasatena pi bandhanaɱ nigacchati.|| ||
Idha pana bhikkhave ekacco addhakahāpaṇena pi||
na bandhanaɱ nigacchati||
kahāpaṇena pi na bandhanaɱ nigacchati||
kahāpaṇasatena pi na bandhanaɱ nigacchati.|| ||
Kathaɱrūpo bhikkhave addhakahāpaṇena pi||
bandhanaɱ nigacchati,||
kahāpaṇena pi bandhanaɱ nigacchati,||
kahāpaṇasatena pi bandhanaɱ nigacchati?|| ||
Idha bikkhave ekacco daḷiddo hoti||
appassako||
appabhogo.|| ||
Eva-rūpo bhikkhave addhakahāpaṇena pi||
bandhanaɱ nigacchati||
kahāpaṇena pi bandhanaɱ nigacchati||
kahāpaṇasatena pi bandhanaɱ nigacchati.|| ||
Kathaɱrūpo bhikkhave addhakahāpaṇena pi||
na bandhanaɱ nigacchati,||
kahāpaṇena pi na bandhanaɱ nigacchati,||
kahāpaṇasatena pi na bandhanaɱ nigacchati?|| ||
Idha, bhikkhave, ekacco aḍḍho hoti||
maha-d-dhano||
mahā-bhogo.|| ||
Eva-rūpo bikkhave addhakahāpaṇena pi||
na bandhanaɱ nigacchati,||
kahāpaṇena pi na bandhanaɱ nigacchati||
kahāpaṇasatena pi na bandhanaɱ nigacchati.|| ||
"Evam eva ko bhikkhave idh'ekaccassa puggalassa appamattakam pi pāpaɱ kataɱ tam enaɱ Nirayaɱ upaneti.|| ||
Idha pana bhikkhave ekaccassa puggalassa tādisaɱ yeva appamattakaɱ pāpaɱ kammaɱ kataɱ diṭṭha-dhamma-vedanīyaɱ hoti||
nāṇu pi khāyati||
kiɱ bahud eva.|| ||
6. Kathaɱrūpassa bhikkhave puggalassa appamattakam pi pāpaɱ kammaɱ kataɱ tam enaɱ Nirayaɱ upaneti?|| ||
Idha bhikkhave ekacco puggalo abhāvitakāyo hoti||
abhāvitasīlo||
abhāvitacitto||
abhāvitapañño||
paritto appātumo appadukkhavihārī.|| ||
Eva-rūpassa bhikkhave puggalassa appamattakam pi pāpaɱ kammaɱ kataɱ tam enaɱ Nirayaɱ upaneti.|| ||
Kathaɱrūpassa bhikkhave puggalassa tādisaɱ yeva appamattakaɱ pāpaɱ kammaɱ kataɱ diṭṭha-dhamma-vedanīyaɱ hoti,||
nāṇu pi khāyati,||
kiɱ bahud eva?|| ||
Idha, bhikkhave, ekacco puggalo bhāvitakāyo hoti||
bhāvitasīlo||
bhāvitacitto||
bhāvitapañño||
aparitto mahattā appamāṇavihārī.|| ||
Eva-rūpassa bhikkhave puggalassa tādisaɱ yeva appamattakaɱ pāpaɱ kammaɱ kataɱ duṭṭhadhamma-vedanīyaɱ hoti||
nāṇu pi khāyati||
kiɱ bahud eva.|| ||
7. Seyyathā pi bhikkhave orabhiko vā urabbhaghātako [252] vā appekaccaɱ urabbhaɱ adinnaɱ ādiyamānaɱ pahoti hantuɱ vā||
bandhituɱ vā||
jāpetuɱ vā||
yathā-paccayaɱ vā kātuɱ,||
appekaccaɱ urabbhaɱ adinnaɱ ādiyamānaɱ nappahoti||
hantuɱ vā||
bandhituɱ vā||
jāpetuɱ vā||
yathā-paccayaɱ vā kātuɱ.|| ||
Kathaɱrupo bhikkhave orabbhiko vā||
urabbhaghātako vā||
urabbhaɱ adinnaɱ ādiyamānaɱ pahoti||
hantuɱ vā||
bhandhituɱ vā||
jāpetuɱ vā||
yathā-paccayaɱ vā kātuɱ?|| ||
Idha, bhikkhave, ekacco daḷiddo hoti appassako appabhogo.|| ||
Eva-rūpo bhikkhave orabbhiko vā||
urabbhaghātako vā||
urabbhaɱ adinnaɱ ādiyamānaɱ pahoti||
hantuɱ vā||
bandhituɱ vā||
jāpetuɱ vā||
yathā-paccayaɱ vā kātuɱ|| ||
Kathaɱrūpaɱ bhikkhave orabbhiko vā||
urabbhaghātako vā||
urabbhaɱ adinnaɱ ādiyamānaɱ nappahoti||
hantuɱ vā||
bandhituɱ vā||
jāpetuɱ vā||
yathā-paccayaɱ vā kātuɱ?|| ||
Idha, bhikkhave, ekacco aḍḍho hoti||
maha-d-dhano||
mahā-bhogo||
rājā vā||
rāja-mahā-matto va.|| ||
Eva-rūpaɱ bhikkhave orapbhiko vā||
urabbhaghātako vā||
urabbhaɱ adinnaɱ aidiyamānaɱ nappahoti||
hantuɱ vā||
pandhitu vā||
jāpetu vā||
yathā-paccayaɱ vā kātuɱ.|| ||
Aññadatthu pañjaliko va naɱ yāvati:|| ||
'Dehi me mārisa urabbhaɱ vā urabbhadhanaɱvā' ti.|| ||
"Evam eva ko bhikkhave idh'ekaccassa puggalassa appamattakam pi pāpaɱ kataɱ tam enaɱ Nirayaɱ upaneti.|| ||
Idha pana bhikkhave ekaccassa puggalassa tādisaɱ yeva appamattakaɱ pāpaɱ kammaɱ kataɱ diṭṭha-dhamma-vedanīyaɱ hoti||
nāṇu pi khāyati||
kiɱ bahud eva.|| ||
8. Kathaɱrūpassa bhikkhave puggalassa appamattakam pi pāpaɱ kammaɱ kataɱ tam enaɱ Nirayaɱ upaneti?|| ||
Idha bhikkhave ekacco puggalo abhāvitakāyo hoti||
abhāvitasīlo||
abhāvitacitto||
abhāvitapañño||
paritto appātumo appadukkhavihārī.|| ||
Eva-rūpassa bhikkhave [253] puggalassa appamattakam pi pāpaɱ kammaɱ kataɱ tam enaɱ Nirayaɱ upaneti.|| ||
Kathaɱrūpassa bhikkhave puggalassa tādisaɱ yeva appamattakaɱ pāpaɱ kammaɱ kataɱ diṭṭha-dhamma-vedanīyaɱ hoti,||
nāṇu pi khāyati,||
kiɱ bahud eva?|| ||
Idha, bhikkhave, ekacco puggalo bhāvitakāyo hoti||
bhāvitasīlo||
bhāvitacitto||
bhāvitapañño||
aparitto mahattā appamāṇavihārī.|| ||
Eva-rūpassa bhikkhave puggalassa tādisaɱ yeva appamattakaɱ pāpaɱ kammaɱ kataɱ duṭṭhadhamma-vedanīyaɱ hoti||
nāṇu pi khāyati||
kiɱ bahud eva.|| ||
"Yo bhikkhave evaɱ vadeyya:|| ||
'Yathā yathāyaɱ puriso kammaɱ karoti,||
tathā tathā taɱ paṭisaŋvediyatī' ti.|| ||
Evaɱ santaɱ bhikkhave brahma-cariy-a-vāso na hoti.|| ||
Okāso na paññāyati sammā dukkhassa antakiriyāya.|| ||
Yo ca kho bhikkhave evaɱ vadeyya:|| ||
'Yathā yathā vedanīyaɱ ayaɱ puriso kammaɱ karoti,||
tathā tathāssa vipākaɱ paṭisaŋvediyatī' ti.|| ||
Evaɱ santaɱ bhikkhave brahma-cariy-a-vāso hoti.|| ||
Okāso paññāyati sammā dukkhassa antakiriyāya" ti.|| ||