Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
III. Tika Nipāta
X. Loṇa-Phala Vagga

Sutta 100

Paṃsu-Dhovaka Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[253]

[1][pts][than] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Santi, bhikkhave, jātarupassa oḷārikā upakkilesā:||
pajasu vālikā sakkharakṭhalā.|| ||

Tam enaṃ paṃsu-dhovako vā||
paṃsu-dhovakantevāsī vā||
doṇīyaṃ ākiritvā dhovatī||
sandhovati||
niddhovati.|| ||

Tasmiṃ pahīne tasmiṃ vyantikate santi jāta-rūpassa majjhima-sahagatā upakkilesā:||
sukhumanakkharā thūlavālikā.|| ||

Tam enaṃ paṃsu-dhovako vā||
paṃsu-dhovakantevāsīvā||
dhovati||
sandhovati||
niddhovati.|| ||

Tasmiṃ pahīne tasmiṃ vyantikate santi jāta-rūpassa sukhuma-sahagatā upakkilesā:||
sukhumavālikā kālajallikā.|| ||

Tam enaṃ paṃsu-dhovako vā||
paṃsu-dhovakantevāsī vā||
dhovati||
sandhovatī||
niddhovatī.|| ||

Tasmiṃ pahine tasmiṃ vyantikate athāparaṃ suvaṇṇasikatā'vasissanti.|| ||

2. Tam enaṃ suvaṇṇakāro vā||
suvaṇṇakārantevāsi vā||
taṃ jāta-rūpaṃ musāyaṃ pakkhipitvā dhamati sandhamati na [254] niddhamati.|| ||

Taṃ hoti jāta-rūpaṃ dhantaṃ sandhantaṃ aniddhantaṃ,||
anihitaṃ aninnītakasāvaṃ,||
na c'eva muduṃ hoti na ca kammanīyaṃ na ca pabhassaraṃ||
pabhaṅgu ca,||
na ca sammā upeti kammāya.|| ||

Hoti so bikkhave samayo yaṃ so||
suvañṇakāro vā||
suvaṇṇakārantevāsī vā||
taṃ jātarupaṃ dhamati||
sandhamati||
niddhamati.|| ||

Taṃ hoti jātarupaṃ dhantaṃ sandhantaṃ niddhantaṃ nihitaṃ ninnītakasāvaṃ,||
muduñ ca hoti kammanīyañ ca pabhassarañ ca,||
na ca pabhagu,||
sammā upeti kammāya.|| ||

Yassā yassā ca pilavdhanavikatiyā ākaṅkhata:||
yadi paṭṭakāya||
yadi kuṇḍalāya||
yadi gīveyyake||
yadi suvaṇṇamālāya||
tañ c'assu atthaṃ anubhoti.|| ||

3. Evam eva kho bikkhave santi adicittamanuyuttassa bhikkhuno oḷārikā upakkilesā:||
kāya-du-c-caritaṃ||
vacī-du-c-caritaṃ||
mano-du-c-caritaṃ.|| ||

Tam enaṃ sacetaso bhikkhū dabbajātiko pajahati vinodeti vyantikaroti anabhāvaṃ gameti.|| ||

Tasmiṃ pahine tasmiṃ vyantikate santi adhicitta-manuyuttassa bikkhuno majjhimasahagatā upakkilesā:||
kāma-vitakko||
vayāpādavitakko||
vihiṃsā-vitakko.|| ||

Tam enaṃ sacetaso bhikkhū dabbajātiko pajahati vinodeti vyantikaroti anabhāvaṃ gameti.|| ||

Tasmiṃ pahīne tasmiṃ vyantikate santi adicittamanuyuttassa bhikkhuno sukhumasahagatā upakkilesā:||
jātivitakko||
jana-padavitakko||
anuviññatti-paṭisaṃyutto vitakko.|| ||

Tam enaṃ sacetaso bhikkhu dabbajātiko pajahati vinodeti vyantikaroti anabhāvaṃ gameti.|| ||

Tasmiṃ pahīne tasmiṃ vyantikate athāparaṃ dhamma-vitakkā'vasissanti.|| ||

4. So hoti samādhi na c'eva santo||
nappaṇito||
nappaṭi-pa-s-saddhaladdho||
na ekodi-bhāvādhi-gato,||
sa-saṅkhāra-niggayha-vārita-vato.|| ||

Hoti so bhikkhave samayo,||
yaṃ taṃ cittaṃ ajjhattaṃ yeva santiṭṭhati,||
sannisīdati,||
ekodi hoti,||
samādhiyati.|| ||

So hoti samādhi santo||
paṇīto||
paṭi-pa-s-saddhaladdho||
ekodi-bhāvādhi-gato,||
na sa-saṅkhāra-niggayha-vārita-vato.|| ||

Yassa yassa ca abhiññā-saccikaraṇīyassa dhammassa cittaṃ abhi- [255] ninnāmeti abhiññā-sacchi-kiriyāya,||
tata tatr'eva sakkhiabbataṃ pāpuṇāti sati sati āyatane.|| ||

5. So sace ākaṅkhati:|| ||

'Anekaviritaṃ iddhi-vidhaṃ pacc'anubhaveyyaṃ:|| ||

Eko pi hutvā bahudhā assaṃ,||
bahudhā pi hutvā eko assaṃ,||
āvībhāvaṃ tiro-bhāvaṃ,||
tiro-kuḍḍaṃ tiro-pākāraṃ tiro-pabbataṃ asajja-māno gaccheyyaṃ||
seyyathā pi ākāso,||
paṭhaviyā pi ummujjanimmujjaṃ kareyyaṃ||
seyyathā pi udake,||
udake pi abhijja-māne gaccheyyaṃ||
seyyathā pi paṭhaviyaṃ,||
ākāse pi pallaṅkena kameyyaṃ||
seyyathā pi pakkhī sakuṇo,||
ime pi candima-suriye evaṃ mahiddike evaṃ mah-ā-nubhāve pāṇinā parimaseyyaṃ parimajjeyyaṃ,||
yāva Brahma-lokā pi kāyena vasaṃ vatteyyan' ti.|| ||

Tata tatr'eva sakkhiabbataṃ pāpuṇāti sati sati āyatane.|| ||

6. So sace ākaṅakhati:|| ||

'Dibbāya sota-dhātuyā vusuddhāya atikkanta-mānusikāya ubho saddesuṇeyyaṃ dibbe ca mānuse ca ye dure santike ca' ti.|| ||

Tata tatr'eva sakkhiabbataṃ pāpuṇāti sati sati āyatane.|| ||

7. So sace ākaṅkhati:|| ||

'Parasattāṇaṃ para-puggalānaṃ cetasā ceto paricca pajāneyyaṃ,||
sarāgaṃ vā cittaṃ,||
"sarāgaṃ cittan" ti pajāneyyaṃ;||
vīta-rāgaṃ vā cittaṃ,||
"vīta-rāgaṃ cittan" ti pajāneyyaṃ;||
sadosaṃ vā cittaṃ,||
"sadosaṃ cittan" ti pajāneyyaṃ;||
vīta-dosaṃ vā cittaṃ,||
"vītadesaṃ cittan" ti pajāneyyaṃ;||
samohaṃ vā cittaṃ,||
"samohaṃ cittan" ti pajāneyyaṃ;||
vītamehaṃ vā cittaṃ,||
"vītamehaṃ cittan" ti pajāneyyaṃ;||
saṅakhittaṃ vā cittaṃ,||
"saṅkhittaṃ cittan" ti pajāneyyaṃ;||
vikkhittaṃ vā cittaṃ,||
"vikkhittaṃ cittan" ti pajāneyyaṃ;||
mahaggataṃ vā cittaṃ,||
"mahaggataṃ cittan" ti pajāneyyaṃ;||
amahaggataṃ vā cittaṃ,||
"amahaggataṃ cittan" ti pajāneyyaṃ;||
sa-uttaraṃ vā cittaṃ,||
"sa-uttaraṃ cittan" ti pajāneyyaṃ;||
anuttaraṃ vā cittaṃ,||
"anuttaraṃ cittaṃn" ti pajāneyyaṃ;||
samāhitaṃ vā cittaṃ,||
"samāhitaṃ cittan" ti pajāneyyaṃ;||
asamāhitaṃ vā cittaṃ,||
"asamāhitaṃ cittan" ti pajāneyyaṃ;||
sabbaṃ vitthāretabbaṃ vā cittaṃ,||
"sabbaṃ vitthāretabbaṃ cittan" ti pajāneyyaṃ;||
avimuttaṃ vā cittaṃ,||
"avimuttaṃ cittan" ti pajāneyyan;||
vimuttaṃ vā cittaṃ,||
"vimuttaṃ cittan" ti pajāneyyaṃ' ti.|| ||

Tata tatr'eva sakkhiabbataṃ pāpuṇāti sati sati āyatane.|| ||

8. So sace ākaṅkhati:|| ||

'Anekavihitaṃ pubbe-nivāsaṃ anussareyyaṃ,||
seyyath'idaṃ:|| ||

Ekam pi jāti,||
dve pi jātiyo,||
tisso pi jātiya,||
cetasso pi jātiyo,||
pañca pi jātiyo,||
dasa pi jātiye,||
vīsam pi jātiyo,||
tiṃsam pi jātiyo,||
cattārīsam pi jātiyo,||
paññāsam pi jātiye,||
jāti-satam pi jāti-sahassam pi jāti-sata-sahassam pi aneke pi saṃvaṭṭa-kappe aneke pi vivaṭṭa-kappe aneke pi saṃvaṭṭa-vivaṭṭa-kappe.|| ||

"Amutrāsiṃ [256] evaṃ-nāmo,||
evaṃ-gotto,||
evaṃ-vaṇṇo,||
evam-āhāro,||
evaṃ sukha-dukkha-paṭsaṃvedī,||
evam-āyu-pariyanto.|| ||

So tato cuto amutra upapādiṃ,||
tatrāpāsiṃ,||
evaṃ-nāmo,||
evaṃ-gotto,||
evaṃ vanṇo,||
evam-āhāro,||
evaṃ-sukha-dukkha-paṭisaṃvedi,||
evam-āyu-pariyanto.|| ||

So tato cuto idh'ūpapannoti.|| ||

Iti sākāraṃ sa-uddesaṃ aneka-vihitaṃ pubbe-nivāsaṃ anussareyyan"' ti.|| ||

Tata tatr'eva sakkhiabbataṃ pāpuṇāti sati sati āyatane.|| ||

9. So sace ākaṅkhati:|| ||

'Dibbena cakkhunā visuddhena atikkanta-mānusakena||
satte passeyyaṃ cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāti.|| ||

"Ime vata bhonto sattā kāya-du-c-caritena samannāgatā,||
vacī-du-c-caritena samannāgatā,||
mano-du-c-caritena samannāgatā,||
ariyānaṃ upavādakā,||
micchā-diṭṭhikā,||
micchā-diṭṭhi-kamma-samādānā.|| ||

Te kāyassa bhedā param maraṇā apāyaṃ duggatiṃ viṭpātaṃ Nirayaṃ upapannā.|| ||

Ime vā pana bhonto sattā kāya-sucāritena samannāgatā,||
vacī succiritena samannāgatā,||
mano-sucaritena samannāgatā,||
ariyānaṃ anupavādakā,||
sammā-diṭṭhikā,||
sammā-diṭṭhi-kamma-samādānā.|| ||

Te kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapannāti.|| ||

Iti dibbena cakkunā visuddhena atikkanta-mānusakena satte passeyyaṃ cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajāneyyan"' ti.|| ||

Tata tatr'eva sakkhiabbataṃ pāpuṇāti sati sati āyatane.|| ||

10. So sace ākaṅkhati:|| ||

"Āsavānaṃ khayā anāsavaṃ ceto-vimuttiṃ paññāvumuttiṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja vihareyyan" ti.|| ||

Tata tatr'eva sakkhiabbataṃ pāpuṇāti sati sati āyatane.|| ||

 

§

 

[11][1] [pts][than] Adhicitta-manuyuttena bhikkhave bhikkhunā tīṇi nimittāni kālena kālaṃ mana-sikātabbāni:|| ||

Kālena kālaṃ samādhi-nimittaṃ mana-sikātabbaṃ||
kālena kālaṃ paggaha-nimittaṃ mana-sikātabbaṃ||
kālena kālaṃ upekkhā-nimittaṃ mana-sikātabbaṃ.|| ||

12. Sace bhikkhave adhicitta-manuyutto bhikkhu ekantaṃ samādhi-nimittaṃ yeva mana-sikareyya,||
ṭhānaṃ taṃ cittaṃ kosajjaya saṃvanteyya.|| ||

Sace bhikkhave adhicitta-manuyutto bhikkhu ekantaṃ paggaha-nimittaṃ yeva mana-sikareyya,||
ṭhānaṃ taṃ cittaṃ uddhaccāya saṃvanteyya.|| ||

Sace [257] bhikkhave adhicitta-manuyutto bhikkhu ekantaṃ upekkhā-nimittaṃ yeva mana-sikareyya,||
ṭhānaṃ taṃ cittaṃ na sammā samādhiyetha āsavānaṃ khayāya.|| ||

Yato ca kho bhikkhave adhicitta-manuyutto bhikkhu kālena kālaṃ samādhi-nimittaṃ mana-sikaroti,||
kālena kālaṃ paggaha-nimittaṃ mana-sikaroti,||
kālena kālaṃ upekkhā-nimittaṃ mana-sikaroti,||
taṃ hoti cittaṃ muduñ ca kamma-niyañ ca pabhassarañ ca na ca pabhaṅgu,||
sammā samādhayati āsavānaṃ khayāya.|| ||

13. Seyyathā pi, bhikkhave, suvaṇṇakāro vā suvaṇṇakārantevāsi vi ukkaṃ bandhati,||
ukkaṃ pavdhitvā||
ukkā-mukhaṃ ālimpeti,||
ukkā-mukhaṃ ālimepatvā saṇḍāsena jāta-rūpaṃ gahetvā ukkāmukhe pakkhipitvā kālena kālaṃ abhidhamati,||
kālena kālaṃ udakena paripphoseti,||
kālena kālaṃ ajjh'upekkhati.|| ||

Sace bhikkhave suvaṇṇakāro vā suvaṇṇakārentevāsi vā taṃ jāta-rūpaṃ ekantaṃ abhidhameyya,||
ṭhānaṃ taṃ jāta-rūpaṃ ḍaheyya.|| ||

Sace bhikkhave suvaṇṇakāro vā suvaṇṇakārantevāsī vā taṃ jāta-rūpaṃ ekantaṃ udakena paripphoseyya,||
ṭhānaṃ taṃ jāta-rūpaṃ nibbāyeyya.|| ||

Sace bhikkhave suvaṇṇakāro vā suvanṇakārantevāsī vāi taṃ jāta-rūpaṃ ekantaṃ ajjh'upekkheyya,||
ṭhānaṃ taṃ jāta-rūpaṃ na sammā paripākaṃ gaccheyya.|| ||

Yato ca ko bhakkhave suvaṇṇakāro vā suvanṇakārantevāsi vā taṃ jāta-rūpaṃ kālena kālaṃ abhidhamati,||
kālena kālaṃ udakena paripphoseti,||
kālena kālaṃ ajjhepakkhati,||
taṃ hoti jāta-rūpaṃ muduñ ca kammanīyañ ca pabhassarañ ca na ca pabhaṅgu sammā upeti kammāya.|| ||

Yassā yassā ca pilandhanavikatiyā ākaṅkhati:|| ||

Yadi paṭṭakāya yadi kuṭhalāya yadi gīveyyake yadi suvaṇṇamālāya tañ c'assu atthaṃ anubhoti.|| ||

14. Evam eva kho bhikkhave adicittamanuyttena bhikkhūnā tīṇi nimittāni kālena kālaja mana-sikātabbāni:|| ||

Kālena kālaṃ samādhi-nimittaṃ mana-sikātabbaṃ,||
kālena kālaṃ paggaha-nimittaṃ mana-sikātabbaṃ,||
kālena kālaṃ upekkhā-nimittaṃ mana-sikātabbaṃ.|| ||

Sace bhikkhave adhicitta-manuyutto bhikkhu ekantaṃ samādinimittaṃ yeva [258] mana-sikareyya,||
ṭhānaṃ taṃ cittaṃ kosajjaya saṃvatteyya.|| ||

Sace bhikkhave adhicitta-manuyutto bhikkhu ekantaṃ paggaha-nimittaṃ yeva mana-sikareyya,||
ṭhānaṃ taṃ cittaṃ uddhaccāya saṃvanteyya.|| ||

Sace bhikkhave adhicitta-manuyutto bhikkhu ekantaṃ upekkhā-nimittaṃ yeva mana-sikareyya,||
ṭhānaṃ taṃ cittaṃ na sammā samādhiyetha āsavānaṃ khayāya.|| ||

Yato ca kho bhikkhave adhicitta-manuyutto bhikkhu kālena kālaṃ samādhi-nimittaṃ mana-sikaroti,||
kālena kālaṃ paggaha-nimittaṃ mana-sikaroti,||
kālena kālaṃ upekkhā-nimittaṃ mana-sikaroti,||
taṃ hoti cittaṃ muduñca kammanīyañ ca pabhassarañ ca na ca pabhaṅgu,||
sammā samādhiyati āsavānaṃ khayāya.|| ||

Yassa yassa ca abhiññā sacchi-karaṇīyassa dhammassa cittaṃ abhininnāmeti.|| ||

Abhiññā sacchi-kiriyāya,||
tata tatr'eva sakkhiabbataṃ pāpuṇāti sati sati āyatane.|| ||

 

§

 

15. So sace ākaṅkhati:|| ||

'Anekaviritaṃ iddhi-vidhaṃ pacc'anubhaveyyaṃ:|| ||

Eko pi hutvā bahudhā assaṃ,||
bahudhā pi hutvā eko assaṃ,||
āvībhāvaṃ tiro-bhāvaṃ,||
tiro-kuḍḍaṃ tiro-pākāraṃ tiro-pabbataṃ asajja-māno gaccheyyaṃ||
seyyathā pi ākāso,||
paṭhaviyā pi ummujjanimmujjaṃ kareyyaṃ||
seyyathā pi udake,||
udake pi abhijja-māne gaccheyyaṃ||
seyyathā pi paṭhaviyaṃ,||
ākāse pi pallaṅkena kameyyaṃ||
seyyathā pi pakkhī sakuṇo,||
ime pi candima-suriye evaṃ mahiddike evaṃ mah-ā-nubhāve pāṇinā parimaseyyaṃ parimajjeyyaṃ,||
yāva Brahma-lokā pi kāyena vasaṃ vatteyyan' ti.|| ||

Tata tatr'eva sakkhiabbataṃ pāpuṇāti sati sati āyatane.|| ||

16. So sace ākaṅakhati:|| ||

'Dibbāya sota-dhātuyā vusuddhāya atikkanta-mānusikāya ubho saddesuṇeyyaṃ dibbe ca mānuse ca ye dure santike ca' ti.|| ||

Tata tatr'eva sakkhiabbataṃ pāpuṇāti sati sati āyatane.|| ||

17. So sace ākaṅkhati:|| ||

'Parasattāṇaṃ para-puggalānaṃ cetasā ceto paricca pajāneyyaṃ,||
sarāgaṃ vā cittaṃ,||
"sarāgaṃ cittan" ti pajāneyyaṃ;||
vīta-rāgaṃ vā cittaṃ,||
"vīta-rāgaṃ cittan" ti pajāneyyaṃ;||
sadosaṃ vā cittaṃ,||
"sadosaṃ cittan" ti pajāneyyaṃ;||
vīta-dosaṃ vā cittaṃ,||
"vītadesaṃ cittan" ti pajāneyyaṃ;||
samohaṃ vā cittaṃ,||
"samohaṃ cittan" ti pajāneyyaṃ;||
vītamehaṃ vā cittaṃ,||
"vītamehaṃ cittan" ti pajāneyyaṃ;||
saṅakhittaṃ vā cittaṃ,||
"saṅkhittaṃ cittan" ti pajāneyyaṃ;||
vikkhittaṃ vā cittaṃ,||
"vikkhittaṃ cittan" ti pajāneyyaṃ;||
mahaggataṃ vā cittaṃ,||
"mahaggataṃ cittan" ti pajāneyyaṃ;||
amahaggataṃ vā cittaṃ,||
"amahaggataṃ cittan" ti pajāneyyaṃ;||
sa-uttaraṃ vā cittaṃ,||
"sa-uttaraṃ cittan" ti pajāneyyaṃ;||
anuttaraṃ vā cittaṃ,||
"anuttaraṃ cittaṃn" ti pajāneyyaṃ;||
samāhitaṃ vā cittaṃ,||
"samāhitaṃ cittan" ti pajāneyyaṃ;||
asamāhitaṃ vā cittaṃ,||
"asamāhitaṃ cittan" ti pajāneyyaṃ;||
sabbaṃ vitthāretabbaṃ vā cittaṃ,||
"sabbaṃ vitthāretabbaṃ cittan" ti pajāneyyaṃ;||
avimuttaṃ vā cittaṃ,||
"avimuttaṃ cittan" ti pajāneyyan;||
vimuttaṃ vā cittaṃ,||
"vimuttaṃ cittan" ti pajāneyyaṃ' ti.|| ||

Tata tatr'eva sakkhiabbataṃ pāpuṇāti sati sati āyatane.|| ||

18. So sace ākaṅkhati:|| ||

'Anekavihitaṃ pubbe-nivāsaṃ anussareyyaṃ,||
seyyath'idaṃ:|| ||

Ekam pi jāti,||
dve pi jātiyo,||
tisso pi jātiya,||
cetasso pi jātiyo,||
pañca pi jātiyo,||
dasa pi jātiye,||
vīsam pi jātiyo,||
tiṃsam pi jātiyo,||
cattārīsam pi jātiyo,||
paññāsam pi jātiye,||
jāti-satam pi jāti-sahassam pi jāti-sata-sahassam pi aneke pi saṃvaṭṭa-kappe aneke pi vivaṭṭa-kappe aneke pi saṃvaṭṭa-vivaṭṭa-kappe.|| ||

"Amutrāsiṃ evaṃ-nāmo,||
evaṃ-gotto,||
evaṃ-vaṇṇo,||
evam-āhāro,||
evaṃ sukha-dukkha-paṭsaṃvedī,||
evam-āyu-pariyanto.|| ||

So tato cuto amutra upapādiṃ,||
tatrāpāsiṃ,||
evaṃ-nāmo,||
evaṃ-gotto,||
evaṃ vanṇo,||
evam-āhāro,||
evaṃ-sukha-dukkha-paṭisaṃvedi,||
evam-āyu-pariyanto.|| ||

So tato cuto idh'ūpapannoti.|| ||

Iti sākāraṃ sa-uddesaṃ aneka-vihitaṃ pubbe-nivāsaṃ anussareyyan"' ti.|| ||

Tata tatr'eva sakkhiabbataṃ pāpuṇāti sati sati āyatane.|| ||

19. So sace ākaṅkhati:|| ||

'Dibbena cakkhunā visuddhena atikkanta-mānusakena||
satte passeyyaṃ cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāti.|| ||

"Ime vata bhonto sattā kāya-du-c-caritena samannāgatā,||
vacī-du-c-caritena samannāgatā,||
mano-du-c-caritena samannāgatā,||
ariyānaṃ upavādakā,||
micchā-diṭṭhikā,||
micchā-diṭṭhi-kamma-samādānā.|| ||

Te kāyassa bhedā param maraṇā apāyaṃ duggatiṃ viṭpātaṃ Nirayaṃ upapannā.|| ||

Ime vā pana bhonto sattā kāya-sucāritena samannāgatā,||
vacī succiritena samannāgatā,||
mano-sucaritena samannāgatā,||
ariyānaṃ anupavādakā,||
sammā-diṭṭhikā,||
sammā-diṭṭhi-kamma-samādānā.|| ||

Te kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapannāti.|| ||

Iti dibbena cakkunā visuddhena atikkanta-mānusakena satte passeyyaṃ cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajāneyyan"' ti.|| ||

Tata tatr'eva sakkhiabbataṃ pāpuṇāti sati sati āyatane.|| ||

20. So sace ākaṅkhati:|| ||

'Āsavānaṃ khayā anāsavaṃ ceto-vimuttiṃ paññāvumuttiṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja vihareyyan' ti.|| ||

Tata tatr'eva sakkhiabbataṃ pāpuṇāti sati sati āyatane.|| ||

Mahā-Paṇṇāsaka Samatta Dutiyo

 


[1] BJT and Access to Insight list this as a separate sutta.

 


Contact:
E-mail
Copyright Statement