Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
III. Tika Nipāta
XI. Sambodhi Vagga

Sutta 103

Ruṇṇa Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[261]

[1][pts][olds] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

Ruṇṇam idaṃ bhikkhave ariyassa vinaye yadidaṃ gītaṃ.|| ||

Ummattakam idaṃ bhikkhave ariyassa vinaye yadidaṃ naccaṃ.|| ||

Komārakam idaṃ bhikkhave ariyassa vinaye yadidaṃ ati-velaṃ danta-vidaṃ sakaṃ hasitaṃ.|| ||

Tasmātiha bhikkhave setughāto gīte||
setughāto nacce.|| ||

Alaṃ ve dhamma-pamoditānaṃ sataṃ sitaṃ sita-mattāyā' ti.|| ||

 


Contact:
E-mail
Copyright Statement