Aŋguttara-Nikāya
III. Tika Nipāta
XI. Sambodhi Vagga
Sutta 105
Kuta (Byāpanna) Suttaɱ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than][olds] Atha kho Anāthapiṇḍako gahapati yena Bhagavā ten'upasankami.|| ||
Upasaŋkamitvā Bhagavantaɱ abhivādetvā eka-m-antaɱ nisīdi.|| ||
Eka-m-antaɱ nisinnaɱ ko Anāthapiṇḍikaɱ gahapatiɱ Bhagavā etad avoca:|| ||
Citte gahapati arakkhite||
kāya-kammam pi ahakkhitaɱ hoti.|| ||
Vacī-kammam pi arakkhitaɱ hoti.|| ||
Mano-kammam pi arakkhitaɱ hoti.|| ||
Tassa arakkhita-kāya-kammantassa arakkhita-vacī-kammantassa arakkhita-mano-kammantassa||
kāya-kammam pi ava-s-sutaɱ hoti.|| ||
Vacī-kammam pi ava-s-sutaɱ hoti.|| ||
Mano-kammam pi ava-s-sutaɱ hoti.|| ||
Tassa ava-s-suta-kāya-kammantassa ava-s-suta-vacī-kammantassa ava-s-suta-mano-kammantassa||
kāya-kammam pi pūtiyaɱ hoti.|| ||
Vacī-kammam pi pūtiyaɱ hoti.|| ||
Mano-kammam pi pūtiyaɱ hoti.|| ||
Tassa pūti-kāya-kammantassa pūti-vacī-kammantassa pūti-mano-kammantassa||
na bhaddakaɱ maraṇaɱ hoti.|| ||
Na bhaddikā kāla-kiriyā.|| ||
Seyyathā pi gahapati kūṭāgāre ducchanne kūṭam pi arakkhitaɱ hoti.|| ||
Gopānasiyo pi arakkhitā honti.|| ||
Bhitti pi arakkhitā hoti.|| ||
Kūtam pi ava-s-sutaɱ hoti.|| ||
Gopānasiyo pi avassutā honti.|| ||
Bhitti pi avassutā hoti.|| ||
Kuṭam pi pūtikaɱ hoti.|| ||
Gopānasiye pi pūtikā honti.|| ||
Bhitti pi pūtikā hoti.|| ||
Evam eva kho gahapati [262] citte arakkhite kāya-kammam pi arakkhitaɱ hoti.|| ||
Vacī-kammam pi arakkhitaɱ hoti.|| ||
Mano-kammam pi arakkhitaɱ hoti.|| ||
Tassa arakkhita-kāya-kammantassa arakkhita-vacī-kammantassa arakkhita-mano-kammantassa||
kāya-kammam pi ava-s-sutaɱ hoti.|| ||
Vacī-kammam pi ava-s-suta hoti.|| ||
Mano-kammam pi ava-s-sutaɱ hoti.|| ||
Tassa ava-s-suta-kāya-kammantassa ava-s-suta-vacī-kammantassa ava-s-suta-mano-kammantassa||
kāya-kammam pi pūtiyaɱ hoti.|| ||
Vacī-kammam pi pūtiyaɱ hoti.|| ||
Mano-kammam pi pūtiyaɱ hoti.|| ||
Tassa pūti-kāya-kammantassa pūti-vacī-kammantassa pūti-mano-kammantassa||
na bhaddakaɱ maraṇaɱ hoti.|| ||
Na bhaddikā kāla-kiriyā.|| ||
Citte gahapati rakkhite kāya-kammam pi rakkhitaɱ hoti.|| ||
Vacī-kammam pi rakkhitaɱ hoti.|| ||
Mano-kammam pi rakkhitaɱ hoti.|| ||
Tassa rakkhita-kāya-kammantassa rakkhita-vacī-kammantassa rakkhita-mano-kammantassa||
kāya-kammam pi anava-s-sutaɱ hoti.|| ||
Vacī-kammam pi anava-s-sutaɱ hoti.|| ||
Mano-kammam pi anava-s-sutaɱ hoti.|| ||
Tassa anava-s-suta-kāya-kammantassa anava-s-suta-vacī-kammantassa anava-s-suta-mano-kammantassa||
kāya-kammam pi apūtiyaɱ hoti.|| ||
Vacī-kammam pi apūtiyaɱ hoti.|| ||
Mano-kammam pi apūtiyaɱ hoti.|| ||
Tassa apūti-kāya-kammantassa apūti-vacī- kammantassa apūtī-mano-kammantassa||
bhaddakaɱ maraṇaɱ hoti.|| ||
Bhaddikā kāla-kiriyā.|| ||
Seyyathā pi gahapati kūṭāgāre succhanne kūṭam pi rakkhitaɱ hoti.|| ||
Gopānasiyo pi rakkhitā honti.|| ||
Bhitti pi rakkhitā hoti.|| ||
Kuṭam pi anava-s-sutaɱ hoti.|| ||
Gopānasiyo pi anavassutā honti bhitti pi anavassutā hoti.|| ||
Kuṭaṭ pi apūtikaɱ hoti.|| ||
Gopānasiyo pi apūtikā honti.|| ||
Bhitti pi apūtikā hoti.|| ||
Evam eva kho gahapati citte rakkhite||
kāya-kammam pi rakkhitaɱ hoti.|| ||
Vacī-kammam pi rakkhitaɱ hoti.|| ||
Mano-kammav pi rakkhitaɱ hoti.|| ||
Tassa rakkhita-kāya-kammantassa rakkhita-vacī-kammantassa rakkhita-mano-kammantassa||
kāya-kammam pi anava-s-sutaɱ hoti.|| ||
Vacī-kammam pi anava-s-sutaɱ hoti.|| ||
Mano-kammam pi anava-s-sutaɱ hoti.|| ||
Tassa anava-s-suta-kāya-kammantassa anava-s-suta-vacī-kammantassa anava-s-suta-mano-kammantassa||
kāya-kammam pi apūtiyaɱ hoti.|| ||
Vacī-kammam pi apūtiyaɱ hoti.|| ||
Mano-kammam pi apūtiyaɱ hoti.|| ||
Tassa apūti-kāya-kammantassa apūti-vacī-kammantassa apūti-mano-kammantassa||
bhaddakaɱ maraṇaɱ hoti.|| ||
Bhaddikā kāla-kiriyā ti.|| ||