Aŋguttara-Nikāya
III. Tika Nipāta
XI. Sambodhi Vagga
Sutta 106
Kuta (2) (Byāpanna) Suttaɱ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][olds] Atha kho Anāthapiṇḍako gahapati yena Bhagavā ten'upasankami.|| ||
Upasaŋkamitvā Bhagavantaɱ abhivādetvā eka-m-antaɱ nisīdi.|| ||
Eka-m-antaɱ nisinnaɱ ko Anāthapiṇḍikaɱ gahapatiɱ Bhagavā etad avoca:|| ||
"Citte gahapati vyāpanne kāya-kammam pi vyāpannaɱ hoti.|| ||
Vacī-kammam pi vyāpannaɱ hoti.|| ||
Mano-kammam pi vyāpannaɱ hoti.|| ||
Tassa vyāpanna-kāya-kammantassa vyāpanna-vacī-kammantassa vyāpanna-mano-kammantassa na bhaddakaɱ maraṇaɱ hoti.|| ||
Na bhaddikā kāla-kiriyā.|| ||
Seyyathā pi gahapati kūṭāgāre ducchanne kūṭam pi vyāpannaɱ hoti gopanasiyo pi vyāpannā honti.|| ||
Bhittī pi vyāpannā hoti.|| ||
Evam eva kho gahapati citte vyāpanne-kāya-kammam pi vyāpannaɱ hoti.|| ||
Vacī-kammam pi vayāpannaɱ hoti.|| ||
Mano-kammam pi vyāpannaɱ hoti.|| ||
Tassa vyāpanna-kāya-kammantassa vyāpanna-vacī-kammantassa vyāpanna-mano-kammantassa na bhaddakaɱ maraṇaɱ hoti.|| ||
Na bhaddikā kāla-kiriyā.|| ||
Citte gahapati avyāpanne kāya-kammam pi avyāpannaɱ hoti.|| ||
Vacī-kammam pi avyāpannaɱ hoti.|| ||
Mano-kammam pi avyāpannaɱ hoti.|| ||
Tassa avyāpanna-kāya-kammantassa avyāpanna-vacī-kammantassa avyāpanna-mano kammantassa bhaddakaɱ maraṇaɱ hoti.|| ||
Bhaddikā kāla-kiriyā.|| ||
Seyyathā pi gahapati kūṭāgāre succhanne kūṭam pi avyāpannaɱ hoti.|| ||
[263] Gopānasiyo pi avāpannā honti.|| ||
Bittī pi avyāpannā hoti.|| ||
Evam eva kho gahapati citte avyāpanne-kāya-kammam pi avyāpannaɱ hoti,||
vacī-kammam pi avayāpannaɱ hoti,||
mano-kammam pi avyāpannaɱ hoti.|| ||
Tassa avyāpanna-kāya-kammantassa||
avyāpanna-vacī-kammantassa||
avyāpanna-mano-kammantassa||
bhaddakaɱ maraṇaɱ hoti.|| ||
Bhaddikā kāla-kiriyā ti.|| ||