Aṅguttara-Nikāya
					III. Tika Nipāta
					XI. Sambodhi Vagga
					Sutta 108
Dutiya Nidāna Suttaṃ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than] Evaṃ me sutaṃ.|| ||
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||
Bhagavā etad avoca:|| ||
"Tīṇ'imāni bhikkhave nidānāni kammānaṃ samudayāya.|| ||
Katamāni tīṇi?|| ||
Alobho nidānaṃ kammānaṃ samudayāya.|| ||
Adoso nidānaṃ kammānaṃ samudayāya.|| ||
Amoho nidānaṃ kammānaṃ samudāyāya.|| ||
Yaṃ bhikkhave alobha-pakataṃ kammā||
					alobha-jaṃ||
					alobha-nidānaṃ||
					alobha-samudayaṃ.|| ||
Taṃ kammaṃ kusalaṃ,||
					taṃ kammaṃ anavajjaṃ,||
					taṃ kammaṃ sukkha-vipākaṃ,||
					taṃ kammaṃ kammana-nirodhāya saṃvaṭṭati.|| ||
Na taṃ kammā kamma-samudayāya saṃvaṭṭati.|| ||
Yaṃ bhikkhave adosa-pakataṃ kammaṃ||
					adosa-jaṃ||
					adosa-nidānaṃ||
					adosa-samudayaṃ.|| ||
Taṃ kammaṃ kusalaṃ,||
					taṃ kammaṃ anavajjaṃ,||
					taṃ kammaṃ sukkha-vipākaṃ,||
					taṃ kammaṃ kammana-nirodhāya saṃvaṭṭati.|| ||
Na taṃ kammā kamma-samudayāya saṃvaṭṭati.|| ||
Yaṃ bhikkhave amoha-pakataṃ kammaṃ||
					amoha-jaṃ||
					amoha-nidānaṃ||
					amoha-samudayaṃ.|| ||
Taṃ kammaṃ kusalaṃ,||
					taṃ kammaṃ anavajjaṃ,||
					taṃ kammaṃ sukkha-vipākaṃ,||
					taṃ kammaṃ kammana-nirodhāya saṃvaṭṭati.|| ||
Na taṃ kammā kamma-samudayāya saṃvaṭṭati.|| ||
Imāni ko bhikkhave tīni nidānāni kammānaṃ samudayāya" ti.|| ||

 Pāḷi English Dictionary
Pāḷi English Dictionary Sutta Search
Sutta Search