Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
III. Tika Nipāta
XI. Sambodhi Vagga

Sutta 109

Tatiya Nidāna Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[264]

[1][pts] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Tīṇ'imāni bikkhave nidānāni kammānaṃ samudayāya.|| ||

Katamāni tīni?|| ||

Atīte bhikkave chanda-rāga-ṭ-ṭhānīye dhamme ārabbha chando jāyati.|| ||

Anāgate bhikkhave chanda-rāga-ṭ-ṭhānīye dhamme ārabbha chando jāyati.|| ||

Paccuppanne bikkhave chanda-rāga-ṭ-ṭhānīye dhamme ārabbha chando jāyati.|| ||

 

§

 

2. Kathañ ca bhikkhave atīte chanda-rāga-ṭ-ṭhānīye dhamme ārabbha chando jāyati?|| ||

Atīte bhikkave chanda-rāga-ṭ-ṭhānīye dhamme ārabbha cetasā anuvitakketi anuvicāreti.|| ||

Tassa atīte chanda-rāga-ṭ-ṭhānīye dhamme ārabbha cetasā anuvitakkayato anuvicārayato chando jāyati.|| ||

Chanda-jāto tehi dhammehi saññutto hoti.|| ||

Etahaṃ bikkhave saṃyojanaṃ vadāmi,||
yo cetaso sārāgo.|| ||

Evaṃ kho bhikkhave atīte chanda-rāga-ṭ-ṭhānīye dhamme ārabbha chando jāyati.|| ||

3. Kathañ ca bhikkhave anāgate chanda-rāga-ṭ-ṭhānīye dhamme ārabbha chando jāyati?|| ||

Anāgate bhikkave chanda-rāga-ṭ-ṭhānīye dhamme ārabbha cetasā anuvitakketi anuvicāreti.|| ||

Tassa anāgate chanda-rāga-ṭ-ṭhānīye dhamme ārabbha cetasā anuvitakkayato anuvicārayato chando jāyati.|| ||

Chanda-jāto tehi dhammehi saññutto hoti.|| ||

Etahaṃ bhikkhave saṃyojanaṃ vadāmi,||
yo cetaso sārāgo.|| ||

Evaṃ kho bhikkhave anāgate chanda-rāga-ṭ-ṭhānīye dhamme ārabbha chando jāyati.|| ||

4. Kathañ ca bhikkhave pacc'uppanne chanda-rāga-ṭ-ṭhānīye dhamme ārabbha chando jāyati?|| ||

Paccuppanne bhikkave chanda-rāga-ṭ-ṭhānīye dhamme ārabbha cetasā anuvitakketi anuvicāreti.|| ||

Tassa pacc'uppanne chanda-rāga-ṭ-ṭhānīye dhamme ārabbha cetasā anuvitakkayato anuvicārayato chando jāyati.|| ||

Chanda-jāto tehi dhammehi saññutto hoti.|| ||

Etahaṃ bhikkhave saṃyojanaṃ vadāmi,||
yo cetaso sārāgo.|| ||

Evaṃ kho bhikkhave pacc'uppanne chanda-rāga-ṭ-ṭhānīye dhamme ārabbha chando jāyati.|| ||

Imāni kho bikkhave tīṇi nidānāni kammānaṃ samudayāyā" ti.|| ||

 


Contact:
E-mail
Copyright Statement