Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
III. Tika Nipāta
XII. Āpāyika Vagga

Sutta 112

Dullabha Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[266]

[1][pts][than] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Tiṇṇaṃ bikkhave pātu-bhāve dullabo lokasmiṃ.|| ||

Katamesaṃ tiṇṇaṃ?|| ||

Tathāgatassa bikkhave arahato Sammā Sambuddhassa pātu-bhāve dullabho lokasmiṃ.|| ||

Tathāgata-p-paveditassa Dhamma-Vinayassa desetā puggalo dullabho lokasmiṃ.|| ||

Kataññū katavedī puggalo dullabho lokasmiṃ.|| ||

Imesaṃ kho bhikkhave tinṇaṃ pātu-bhāvo dullabho lokasmin" ti.|| ||

 


Contact:
E-mail
Copyright Statement