Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
III. Tika Nipāta
XII. Āpāyika Vagga

Sutta 118

Paṭhama Soceyya Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[271]

[1][pts][than] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Tīṇ'imāni bhikkhave soceyyāni.|| ||

Katamāni tīṇi?|| ||

Kāya-soceyyaṃ,||
vacī-soceyyaṃ,||
mano-soceyyaṃ.|| ||

 

§

 

Katamañ ca bhikkhave kāya-soyeyyaṃ?|| ||

Idha, bhikkhave, ekacco pāṇ-ā-tipātā paṭivirato hoti,||
adinn'ādānā paṭivirato hoti,||
kāmesu micchā-cārā paṭivirato hoti.|| ||

Idaṃ vuccati bhikkhave kāya-soceyyaṃ.|| ||

Katamañ ca bhikkhave vaci-soceyyaṃ?|| ||

Idha, bhikkhave, ekacco musā-vādā paṭivirato hoti,||
pisuṇā-vācā paṭivirato hoti,||
pharusā-vācā paṭivirato hoti,||
sampha-p-palāpā paṭivirato hoti.|| ||

Idaṃ vuccati bhikkhave vaci-soceyyaṃ.|| ||

Katamañ ca bhikkhave mano-soceyyaṃ?|| ||

Idha, bhikkhave, ekacco anabhijjhālū hoti,||
avyāpanna-citto [272] hoti,||
sammā-diṭṭhiko hoti.|| ||

Idaṃ vuccati bhikkhave mano-soceyyaṃ.|| ||

Imāni kho bhikkhave tīṇi soceyyānī" ti.|| ||

 


Contact:
E-mail
Copyright Statement