Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
III. Tika Nipāta
XIII. Kusināra Vagga

Sutta 121

Kusināra Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[274]

[1][pts][than] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Kusinārāyaṃ viharati baliharaṇe vana-saṇḍe.|| ||

Tatra ko Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca.|| ||

"Idha, bhikkhave, bhikkhū aññataraṃ gāmaṃ vā nigamaṃ vā upanissāya viharati.|| ||

Tam enaṃ gahapati vā gahapati-putto vā upasaṅkamitvā svātanāya bhattena nimanteti.|| ||

Ākaṅkamāno bhikkhave bhikkhū adhivāseti.|| ||

So tassā rattiya accayena pubbaṇha-samayaṃ nivāsetva patta-cīvaraṃ ādāya yena tassa gahapatissa vā gahapati-puttassa vā nivesanaṃ ten'upasaṅkamati.|| ||

Upasaṅkamitvā paññatte āsane nisīdati.|| ||

Tam enaṃ so gahapati vā gahapati-putto vā paṇītena khādanīyena bhojanīyena sahatthā santappeti sampavāreti.|| ||

Tassa evaṃ hoti:|| ||

'Sādhu vata māyaṃ gahapati vā gahapati-putto vā paṇītena khādanīyena bhojanīyena sahatthā santappeti sampavāretī' ti.|| ||

Evam pi'ssa hoti:|| ||

'Aho vata māyaṃ gahapati vā gahapati-putto vā āyatim pi eva-rūpena paṇītena khādanīyena bhojanīyena sahatthā santappeyya sampavāreyyā' ti.|| ||

So taṃ piṇḍa-pātaṃ gathito mucchito ajjhāpanno anādīnavadassāvī anissaraṇa-pañño paribhuñjati.|| ||

So tattha kāma-vitakkam pi vitakketi.|| ||

Vyāpadā-vitakkam pi vitakketi.|| ||

Vihiṃsā-vitakkam pi vitakketi.|| ||

Eva-rūpass-ā-haṃ bikkhave bhikkhuno dinnaṃ na maha-p-phalan ti vadimi.|| ||

Taṃ kissa hetu?|| ||

Pamatto bikkhave bhikkhū viharati.|| ||

 

§

 

Idha, bhikkhave, bhikkhū aññataraṃ gāmaṃ vā nigamaṃ vā upanissāya viharati.|| ||

Tam enaṃ gahapati vā gahapati-putto vā upasaṅkamitvā svātanāya bhattena nimanteti.|| ||

Ākaṅkamāno bhikkhave bhikkhū adhivāseti.|| ||

So tassā rattiya accayena pubbaṇha-samayaṃ nivāsetva patta-cīvaraṃ ādāya yena tassa gahapatissa vā gahapati-puttassa vā nivesanaṃ ten'upasaṅkamati.|| ||

Upasaṅkamitvā paññatte āsane nisīdati.|| ||

Tam enaṃ so gahapati vā gahapati-putto vā paṇītena khādanīyena bhojanīyena sahatthā santappeti sampavāreti.|| ||

Tassa na evaṃ hoti:|| ||

'Sādhu vata māyaṃ gahapati [275] vā gahapati-putto vā paṇītena khādanīyena bhojanīyena sahatthā santappeti sampavāretī' ti.|| ||

Evam pi'ssa na hoti:|| ||

'Aho vata māyaṃ gahapati vā gahapati-putto vā āyatim pi eva-rūpena paṇītena khādanīyena bhojanīyena sahatthā santappeyya sampavāreyyā' ti.|| ||

So taṃ piṇḍa-pātaṃ agathito amucchito anajjhāpanno ādīnavadassāvī nissaraṇa-pañño paribhuñjati.|| ||

So tattha nekkhamma-vitakkam pi vitakketi.|| ||

Avyāpadā-vitakkam pi vitakketi.|| ||

Avihiṃsā-vitakkam pi vitakketi.|| ||

Eva-rūpass-ā-haṃ bhikkhave bhikkhuno dinnaṃ maha-p-phalan ti vadāmi.|| ||

Taṃ kissa hetu?|| ||

Appamatto hi bhikkhave bhikkhū viharatī" ti.

 


Contact:
E-mail
Copyright Statement