Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
III. Tika Nipāta
XIII. Kusināra Vagga

Sutta 126

Kaṭuviya Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[279]

[1][pts][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Bārāṇasiyaṃ viharati Isipatane Migadāye.|| ||

Atha kho Bhagavā pubbanaha-samayaṃ nivāsetvā patta-cīvaram ādāya Bārāṇasiṃ piṇaḍāya pāvisi.|| ||

[280] Addasā kho Bhagavā Goyogapilakkhasmiṃ piṇḍāya caramāno aññataraṃ bhikkhuṃ rittāssādaṃ bāhirāssādaṃ sammuṭṭha-s-satiṃ asampajānaṃ asamāhitaṃ vibbhanta-cittaṃ pākat'indriyaṃ.|| ||

Disvā taṃ bhakkhuṃ etad avoca:|| ||

"Bhikkhu bhikkhu mā kho tvaṃ attāṇaṃ kaṭuviyam akāsi.|| ||

Taṃ vata bhikkhū kaṭuviyakataṃ attāṇaṃ āmagandhe ava-s-sutaṃ makkhikā nānupatissanti nanvāssavissantī n'etaṃ ṭhānaṃ vijjatī" ti.|| ||

2. Atha kho so bhikkhu Bhagavatā iminā ovādena ovadito saṃvegam āpādi.|| ||

Atha ko Bhagavā Bārāṇasiyaṃ pinḍāya caritvā pacchā-bhattaṃ pinḍapāta-paṭikkanto bhikkhū āmantesi:|| ||

"Idāhaṃ bhikkhave pubnhasamaya nivāsetvā patta-cīvaram ādāya Bārāṇasiṃ piṇḍāya pāvisiṃ.|| ||

Addasaṃ ko ahaṃ bhikkhave Goyogapilakkhasmiṃ piṇḍāya caramāno aññataraṃ bhikkhuṃ rittāssādaṃ bāhirāssādaṃ sammuṭṭha-s-satiṃ asampajānaṃ asamāhitaṃ vibbhanta-cittaṃ pākat'indriyaṃ.|| ||

Disvā taṃ bhikkhuṃ etad avoca:|| ||

'Bhikkhu bhikkhu mā kho tvaṃ attāṇaṃ kaṭuviyam akāsi.|| ||

'Taṃ vata bhikkhū kaṭuviyakataṃ attāṇaṃ āmagandhe ava-s-sutaṃ makkhikā nānupatissanti nānvāssavissantī,'||
ti n'etaṃ ṭhānaṃ vijjatī' ti.|| ||

Atha kho bhikkhave so bhikkhu mayā imānā ovādena ovadito saṃvegam āpādī" ti.|| ||

3. Evaṃ vutte aññataro bhikkhū Bhagavantaṃ etad avoca:|| ||

"Kin nu ko bhante kaṭuviyaṃ ko āmagandho kā makkhikā" ti?|| ||

"Abhājjhā ko bikkhū kaṭuviya,||
vyāpādo āmagandho,||
pāpakā akusalā vitakkā makkhikā.|| ||

Taṃ vata bhikkhū kaṭuviya kataṃ attāṇaṃ āmagandhe ava-s-sutaṃ makkhikā nānupatissanti nānvassavissantī n'etaṃ ṭhānaṃ vijjatī" ti.|| ||

 


 

[281] "Aguttaṃ cakkhusotasmiṃ indriyesu asaṃvutaṃ,||
Makkhikā'nupatissanti saṃkappā rāganissitā||
Kaṭuviyakato bhikkhu āmagandhe avassuto,||
Ārakā hoti nibbāṇā vighātass'eva Bhagavā||
Gāme vā yadi vā'raññe aladdhā samam attano,||
Pareti bālo dummedho makkhikāhi purakkhato||
Ye ca sīlena sampannā paññāyupasame ratā||
Upasantā sukhaṃ senti nāsayitvāna makkhikā" ti.|| ||

 


Contact:
E-mail
Copyright Statement