Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
III. Tika Nipāta
XIV. Yodh-ā-jīva Vagga

Sutta 131

Yodh-ā-jīva Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[284]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Tīhi bhikkhave aṅegehi samannāgato yodh'ājīvo rājā-raho hoti||
rājaboggo,||
rañño aṅgan t'veva saṅakhaṃ gacchati.|| ||

Katamehi tīhi?|| ||

Idha, bhikkhave, yodh'ājīvo dūre pātī ca hoti,||
akkhaṇavedhi ca,||
mahato ca kāyassa padāletā.|| ||

Imehā kho bhikkhave tīhi aṅgehi samannāgato yodh'ājīvo rājā-raho hoti||
rāja-bhoggo,||
rañño aṅgan t'veva saṅkhaṃ gacchati.|| ||

 

§

 

2. Evam eva kho bhikkhave tīhi aṅgehi samannāgato bhikkhū āhuneyyo hoti||
pāhuneyiyo dakkhineyiyo aṅjalikaraneyiyo||
anuttaraṃ puñña-k-khettaṃ lokassā.|| ||

Katamehi tīhi?|| ||

Idha, bhikkhave, bhikkhū dūre pātī ca hoti||
akkhaṇavedhi ca||
mahato ca kāyassa padāletā.|| ||

 

§

 

Kathañ ca bhikkhave bhikkhū dare pātī?|| ||

Idha, bhikkhave, bhikkhū yaṃ kiñci rūpaṃ atīt-ā-nāgata-pacc'uppannaṃ||
ajjhattaṃ vā||
bahiddhā vā||
olārikaṃ vā||
sukumaṃ vā||
hīnaṃ vā||
paṇītaṃ vā||
yaṃ dūre vā||
santike vā||
sabbaṃ rūpaṃ:|| ||

'N'etaṃ mama,||
n'eso'ham asmi,||
na m'eso attā' ti.|| ||

Evam etaṃ yathā-bhūtaṃ samma-p-paññāya passati.|| ||

-◦-

Yā kāci vedanā atīt-ā-nāgata-pacc'uppannaṃ||
ajjhattaṃ vā||
bahiddhā vā||
olārikaṃ vā||
sukumaṃ vā||
hīnaṃ vā||
paṇītaṃ vā||
yaṃ dūre vā||
santike vā||
sabbaṃ vedanaṃ:

'N'etaṃ mama,||
n'eso'haṃ- [285] asmi,||
na m'eso attā' ti.|| ||

Evam etaṃ yathā-bhūtaṃ samma-p-paññāya passati.|| ||

-◦-

Yā kāci saññā atīt-ā-nāgata-pacc'uppannaṃ||
ajjhattaṃ vā bahiddhā vā||
olārikaṃ vā||
sukumaṃ vā||
hīnaṃ vā||
paṇītaṃ vā||
yaṃ dūre vā||
santike vā||
sabbaṃ saññaṃ:|| ||

'N'etaṃ mama,||
n'eso'ham asmi,||
na m'eso attā' ti.|| ||

Evam etaṃ yathā-bhūtaṃ samma-p-paññāya passati.|| ||

-◦-

Ye keci saṅkārā atīt-ā-nāgata-pacc'uppannaṃ||
ajjhattaṃ vā bahiddhā vā||
olārikaṃ vā||
sukumaṃ vā||
hīnaṃ vā||
paṇītaṃ vā||
yaṃ dūre vā||
santike vā||
sabbaṃ saṅkhāre:|| ||

'N'etaṃ mama,||
n'eso'ham asmi,||
na m'eso attā' ti.|| ||

Evam etaṃ yathā-bhūtaṃ samma-p-paññāya passati.|| ||

Yaṃ kiñci viññāṇaṃ atīt-ā-nāgata-pacc'uppannaṃ||
ajjhattaṃ vā bahiddhā vā||
olārikaṃ vā||
sukumaṃ vā||
hīnaṃ vā||
paṇītaṃ vā||
yaṃ dūre vā||
santike vā||
sabbaṃ viññāṇaṃ:|| ||

'N'etaṃ mama,||
n'eso'ham asmi,||
na m'eso attā' ti.|| ||

Evam etaṃ yathā-bhūtaṃ samma-p-paññāya passati.|| ||

Kathañ ca bikkhave bhikkhū akkhaṇa-vedhī hoti?|| ||

Idha, bhikkhave, bhikkhū||
'idaṃ dukkhan' ti||
yathā-bhūtaṃ pajānāti.|| ||

'Ayaṃ dukkha-samudayo' ti||
yathā-bhūtaṃ pajānāti.|| ||

'Ayaṃ dukkha-nirodho' ti||
yathā-bhūtaṃ pajānāti.|| ||

'Ayaṃ dukkha-nirodha-gāminī paṭipadā' ti||
yathā-bhūtaṃ pajānāti.|| ||

Evaṃ ko bhikkhave bhikkhu akkhaṇavedhi hoti.|| ||

Kathañ ca bhikkhave bhikkhū mahato kāyassa padāletā hoti?|| ||

Idha, bhikkhave, bhikkhū mahantaṃ avijjā-k-khandhaṃ padāleti.|| ||

Evaṃ kho bhikkhave bhikkhu mahato kāyassa padāletā hotī.|| ||

Imehi kho bhikkhave tihi dhammehi samannāgato bhikkhū āhuneyyo hoti||
pāhuneyiyā hoti||
dakakhineyiyā hotu||
aṅjalikaraneyiyo hoti||
anuttaraṃ puñña-k-khettaṃ lokassā" ti.|| ||

 


Contact:
E-mail
Copyright Statement