Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
III. Tika Nipāta
XIV. Yodh-ā-jīva Vagga

Sutta 133

Mitta Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[286]

[1][pts][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Tīhi bhikkhave aṅgehi samannāgato mitto sevitabbo.|| ||

Katamehi tīhi?|| ||

Idha, bhikkhave, bhikkhu duddadaṃ dadāti,||
dukkaraṃ karoti,||
dukkhamaṃ khamati.|| ||

Imehi ko bhikkhave tihi aṅgehi samannāgato mitto sevitabbo" ti.|| ||

 


Contact:
E-mail
Copyright Statement