Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
III. Tika Nipāta
XIV. Yodh-ā-jīva Vagga

Sutta 135

Kesa-Kambalo Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[286]

[1][pts][olds] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Seyyathā pi, bhikkhave, yāni kānici tantāvutānaṃ vatthānaṃ kesakambhalo tesaṃ paṭikiṭṭho akkhāyati.

Kesa-kambalo bhikkhave||
sīte sīto||
uṇhe uṇho,||
dubbaṇṇo||
duggandho||
dukkha-sampasso||
evam eva kho, bhikkhave, yāni kānici puthu-samaṇappavādānaṃ Makkhalivādo tesaṃ paṭikiṭṭho akkhāyati.|| ||

Makkhalī bhikkhave mogha-puriso evaṃ-vādi evaṃ-diṭṭhi:|| ||

'N'atthi kammaṃ,||
n'atthi kiriyaṃ,||
n'atthi viriyan' ti.|| ||

 

§

 

[287] [2][pts][olds] Ye pi te bhikkhave ahesuṃ atītam addhānaṃ Arahanto Sammā Sambuddhā,||
te pi Bhagavanto kamma-vādā c'eva ahesuṃ kiriya-vādā ca viriyavādā ca.|| ||

Te pi bhikkhave Makkhalī mogha-puriso paṭibāhati:|| ||

'N'atthi kammaṃ,||
n'atthi kiriyaṃ,||
n'atthi viriyan' ti.|| ||

[3][pts][olds] Ye pi te bhikkhave bhavissanti anāgataṃ addhānaṃ Arahanto Sammā Sambuddhā,||
te pi Bhagavanto kammāvādā c'eva bhavissanti kiriya-vādā ca viriyavādā ca.|| ||

Te pi bhikkhave Makkhalī mogha-puriso paṭibāhati:|| ||

'N'atthi kammaṃ,||
n'atthi kiriyaṃ,||
n'atthi viriyan' ti.|| ||

[4][pts][olds] Aham pi bhikkhave etarahi arahaṃ Sammā Sambuddho kammavādo ca kiriyavādo ca viriyavādo.|| ||

Mam pi bhikkhave Makkhalī mogha-puriso paṭibāhati:|| ||

'N'atthi kammaṃ,||
n'atthi kiriyaṃ,||
n'atthi viriyan' ti.|| ||

[5][pts][olds] Seyyathā pi, bhikkhave, nadī-mukhe khipaṃ uḍḍeyya bahunnaṃ macchānaṃ ahitāya dukkhāya anayāya vyāsanāya,||
evam eva kho, bhikkhave, Makkhalī mogha-puriso manussakhipaṃ maññe loke uppanno bahunnaṃ sattāṇaṃ ahitāya dukkhāya anayāya vyasanāyā" ti.|| ||

 


Contact:
E-mail
Copyright Statement