Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
III. Tika Nipāta
XV. Maṅgala Vagga

Sutta 142

Sāvajja Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[292]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Tīhi bhikkhave dhammehi samannāgato yath'ābhataṃ nikkhitto evaṃ Niraye.|| ||

Katamehi tīhi?|| ||

Sāvajjena kāya-kammena,||
sāvajjena vacī-kammena,||
sāvajjena mano-kammena.|| ||

Imehi kho bhikkhave tīhi dhammehi samannāgato yath'ābhataṃ nikkhitto evaṃ Niraye.|| ||

 

§

 

Tīhi bhikkhave dhammehi samannāgato yath'ābhataṃ nikkhitto evaṃ sagge.|| ||

Katamehi tīhi?|| ||

Anavajjena kāya-kammena,||
anavajejana vacī-kammena,||
anavajjena mano-kammena.|| ||

Imehi kho bhikkhave tīhi dhammehi samannāgato yath'ābhataṃ nikkhitto evaṃ sagge" ti.|| ||

 


Contact:
E-mail
Copyright Statement