Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
IV. Catukka Nipāta
I. Bhaṇḍagāma Vagga

Sutta 2

Papatita Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[2]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Catuhi bhikkhave dhammehi asamannāgato imasmā Dhamma-Vinayā papatito ti vuccati.|| ||

Katamehi catūhi?|| ||

Ariyena bhikkhave sīlena asamannāgato imasmā Dhamma-Vinayā papatito ti vuccati.|| ||

Ariyena bhikkhave samādhinā asamannāgato imasmā Dhamma-Vinayā papatito ti vuccati.|| ||

Ariyāya bhikkhave paññāya asamannāgato imasmā Dhamma-Vinayā papatito ti vuccati.|| ||

Ariyāya bhikkhave vimuttiyā asamannāgato imasmā Dhamma-Vinayā papatito ti vuccati.|| ||

Imehi kho bhikkhave catūhi dhammehi asamannāgato imasmā Dhamma-Vinayā papatito ti vuccati.|| ||

 


 

Catuhi bhikkhave dhammehi samannāgato imasmā Dhamma-Vinayā appapatito ti cuccati.|| ||

Katamehi catūhi?|| ||

Ariyena bhikkhave sīlena samannāgato imasmā Dhamma-Vinayā appapatito ti vuccati|| ||

Ariyena bhikkhave samādhinā samannāgato imasmā Dhamma-Vinayā appapatito ti vuccati.|| ||

Ariyāya bhikkhave paññāya samannāgato imasmā Dhamma-Vinayā appapatito ti vuccati.|| ||

Ariyāya bhikkhave vimuttiyā samannāgato imasmā Dhamma-Vinayā appapatito ti vuccati.|| ||

Imehi kho bhikkhave catūhi dhammehi samannāgato imasmā Dhamma-Vinayā appapatito ti vuccatī ti.|| ||

Cutā patanti patitā giddhā ca punar āgatā,||
Kataṃ kiccaṃ rataṃ rammaṃ sukhenānvāgataṃ sukhaṃ ti.|| ||

 


Contact:
E-mail
Copyright Statement