Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāyo
IV. Catukka Nipāto
II. Cara Vagga

Sutta 16

Sokhumma Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[17]

[1][pts][olds][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Cattār'imāni bhikkhave sokhummāni.|| ||

Katamāni cattāri?|| ||

Idha, bhikkhave, bhikkhu rūpa-sokhummena samannāgato hoti paramena,||
tena ca rūpa-sokhummena aññaṃ rūpa-sokhummaṃ uttaritaraṃ vā paṇītataraṃ vā na samanupassati||
tena ca rūpa-sokhummena aññaṃ rūpa-sokhummaṃ uttaritaraṃ vā paṇītataraṃ vā na pattheti.|| ||

Vedanā-sokhu- [18] mmena samannāgato hoti paramena,||
tena ca vedanā-sokhummena aññaṃ vedanā-sokhummaṃ uttaritaraṃ vā paṇītataraṃ vā na samanupassati,||
tena ca vedanā-sokhummena aññaṃ vedanā-sokhummaṃ uttaritaraṃ vā paṇītataraṃ vā na pattheti.|| ||

Saññā-sokhummena samannāgato hoti paramena,||
tena ca saññā-sokhummena aññaṃ saññā-sokhummaṃ uttaritaraṃ vā paṇītataraṃ vā na samanupassati,||
tena ca saññā-sokhummena aññaṃ saññā-sokhummaṃ uttaritaraṃ vā paṇītataraṃ vā na pattheti.|| ||

Saṅkhāra-sokhummena samannāgato hoti paramena,||
tena ca saṅkhāra sokhummena aññaṃ saṅkhāra-sokhummaṃ uttarītaraṃ vā paṇītataraṃ vā na samanupassati,||
tena ca saṅkhāra-sokhummena aññaṃ saṅkhāra sokhummaṃ uttarītaraṃ vā paṇītataraṃ vā na pattheti.|| ||

Imāni kho bhikkhave cattāri sokhummānī ti.|| ||

 

Rūpa-sokhummataṃ ñatvā vedanānañ ca sambhavaṃ,||
Saññā yato samudeti atthaṃ gacchati yattha ca.|| ||

Saṅkhāre parato ñatvā dukkhato no ca attato,||
Sace sammaddaso bhikkhu santo santipade rato,||
Dhāreti antimaṃ dehaṃ chetvā Māraṃ savāhinin ti.|| ||

 


Contact:
E-mail
Copyright Statement