Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
4. Catukka Nipāta
III. Uruvelā Vagga

Sutta 23

Loka Sutta

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[23]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Loko bhikkhave Tathāgatena abhisambuddho.|| ||

Lokasmā Tathāgato visaṃyutto.|| ||

Lokasamudayo bhikkhave Tathāgatena abhisambuddho.|| ||

Lokasamudayo Tathāgatassa pahīṇo.|| ||

Lokanirodho bhikkhave Tathāgatena abhisambuddho.|| ||

Lokanirodho Tathāgatassa saccachikato.|| ||

Loka-nirodha-gāminī-paṭipadā bhikkhave Tathāgatena abhisambuddhā.|| ||

Loka-nirodha-gāminī-paṭipadā Tathāgatassa bhāvitā.|| ||

2. Yaṃ bhikkhave sa-devakassa lokassa sa-Mārakassa sabrahmakassa sa-s-samaṇa-brāhmaṇiyā pajāya sadeva-manussāya diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariye- [24] sitaṃ anuvicaritaṃ manasā,||
sabbaṃ taṃ Tathāgatena abhisambuddhaṃ.|| ||

Tasmā Tathāgato ti vuccati.|| ||

Yañ ca bhikkhave rattiṃ Tathāgato abhisambujjhati,||
yañ ca rattiṃ parinibkhāyati,||
yaṃ etasmiṃ antare bhāsati lapati niddisati,||
sabbaṃ taṃ tath'eva hoti||
no aññathā.|| ||

Tasmā Tathāgato ti vuccati.|| ||

3. Yathā-vādī bhikkhave Tathāgato tathākārī,||
yathākārī tathāvādī,||
iti yathā-vādī tathākārī||
yathākārī tathāvādī.|| ||

Tasmā Tathāgato ti vuccati.|| ||

Sadevake bhikkhave loke sa-Mārake sa-brahmake sa-s-samaṇa-brāhmaṇiyā pajāya sadeva-manussāya Tathāgato abhibhū anabhibhūto,||
aññadatthudaso vasavattī.|| ||

Tasmā Tathāgato ti vuccati.|| ||

 

Sabbaṃ lokaṃ abhiññāya sabba-loke yathā tathaṃ,||
Sabba-loka-visaṃyutto sabba-loke anūpayo.|| ||

Sa ve sabbābhibhū dhīro sabbagantha-pamocano,||
Phuṭṭhassa paramā santi Nibbānaṃ akutobhayaṃ.|| ||

"Esa khīṇ'āsavo Buddho anīgho chinnasaṃsayo,||
Sabbakamma-k-khayaṃ patto vimutto upadhi-saṅkhaye.|| ||

Esa so Bhagavā Buddho esa sīho anuttaro,||
Sadevakassa lokassa brahma-cakkaṃ pavattayī."|| ||

Iti deva-manussā ca ye Buddhaṃ saraṇaṃ gatā,||
Saṅgamma taṃ namassanti mahantaṃ vītasāradaṃ.|| ||

"Danto damayataṃ seṭṭho santo samayataṃ isī,||
Mutto mocayataṃ aggo tiṇṇo tārayataṃ varo"|| ||

Iti h'etaṃ namassanti mahantaṃ vītasāradaṃ,||
Sadevakasmiṃ lokasmiṃ n'atthi te paṭipuggalo ti.|| ||

 


Contact:
E-mail
Copyright Statement