Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
4. Catukka Nipāta
IV. Cakka Vagga

Sutta 35

Vassakāra Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[35]

[1][pts][than][bodh] Ekaṃ samayaṃ Bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe.|| ||

Atha kho Vassakāro brāhmaṇo Magadha-mahā-matto yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavatā saddhiṃ sammodi.|| ||

Sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Vassakāro brāhmaṇo Bhagavantaṃ etad avoca:|| ||

"Catuhi kho mayaṃ bho Gotama dhammehi samannāgataṃ mahā-paññaṃ mahā-purisaṃ paññapema.|| ||

Katamehi catūhi?|| ||

2. Idha bho Gotama bahu-s-suto hoti,||
tassa tass'eva sutajātassa.|| ||

Tassa tass'eva kho pana bhāsitassa atthaṃ jānāti:|| ||

'Ayaṃ imassa bhāsitassa attho,||
ayaṃ imassa bhāsitassa attho' ti.|| ||

Satimā kho pana hoti cira-katam pi cira-bhāsitam pi saritā anussaritā.|| ||

Yāni kho pana tāni gahaṭṭhakāni kiṃ-karaṇīyāni,||
tattha dakkho hoti analaso,||
tatr'upāyavīmaṃsāya samannāgato alaṃ kātuṃ alaṃ saṃvidhātuṃ.|| ||

Imehi kho mayaṃ bho Gotama catūhi dhammehi samannāgataṃ mahā-paññaṃ mahā-purisaṃ paññapema.|| ||

Sace me pana bho Gotama anumoditabbaṃ,||
anumodatu me bhavaṃ Gotamo.|| ||

Sace pana me bhavaṃ Gotama paṭikkositabbaṃ,||
paṭikkosatu me bhavaṃ Gotamo' ti.|| ||

3. "N'eva kho tyāhaṃ brāhmaṇa anumodāmi,||
na pana paṭik- [36] kosāmi.|| ||

Catūhi kho ahaṃ brāhmaṇa dhammehi samannāgataṃ mahā-paññaṃ mahā-purisaṃ paññapemi.|| ||

Katamehi catūhi?|| ||

Idha brāhmaṇa bahu-jana-hitāya paṭipanno hoti bahu-jana-sukhāya bahu'ssa janatā ariye ñāye patiṭṭhāpitā,||
yadīdaṃ kalyāṇa-dhammatā kusala-dhammatā.|| ||

So yaṃ vitakkaṃ ākaṅkhati vitakketuṃ,||
taṃ vitakkaṃ vitakketi.|| ||

Yaṃ vitakkaṃ nākaṅkhati vitakketuṃ,||
na taṃ vitakkaṃ vitakketi.|| ||

Yaṃ saṅkappaṃ ākaṅkhati saṅkappetuṃ,||
taṃ saṅkappaṃ saṅkappeti.|| ||

Yaṃ saṅkappaṃ nākaṅkhati saṅkappetuṃ,||
na taṃ saṅkappaṃ saṅkappeti.|| ||

Iti ceto-vasi-p-patto hoti vitakkapathesu.|| ||

Catunnaṃ jhānānaṃ ābhiceta-sikānaṃ diṭṭha-dhamma-sukha-vihārānaṃ nikāma-lābhī hoti akiccha-lābhī akasira-lābhī||
āsavānaṃ khayā anāsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharati.|| ||

N'eva kho tyāhaṃ brāhmaṇa anumodāmi||
na pana paṭikkosāmi.|| ||

Imehi kho ahaṃ brāhmaṇa catūhi dhammehi samannāgataṃ mahā-paññaṃ mahā-purisaṃ paññapemī" ti.|| ||

4. "Acchariyaṃ bho Gotama.|| ||

Abbhutaṃ bho Gotama.|| ||

Yāva su-bhāsitaṃ c'idaṃ bhotā Gotamena.|| ||

Imehi ca mayaṃ catūhi dhammehi samannāgataṃ bhavantaṃ Gotamaṃ dhārema.|| ||

Bhavaṃ hi Gotamo bahu-jana-hitāya paṭipanno bahu-jana-sukhāya,||
bahu te janatā ariye ñāye patiṭṭhāpitā yad idaṃ kalyāṇa-dhammatā kusala-dhammatā.|| ||

Bhavaṃ hi Gotamo yaṃ vitakkaṃ ākaṅkhati vitakketuṃ,||
taṃ vitakkaṃ vitakketi.|| ||

Yaṃ vitakkaṃ nākaṅkhati vitakketuṃ,||
na taṃ vitakkaṃ vitakketi.|| ||

Yaṃ saṅkappaṃ ākaṅkhati saṅkappetuṃ,||
taṃ saṅkappaṃ saṅkappeti.|| ||

Yaṃ saṅkappaṃ nākaṅkhati saṅkappetuṃ,||
na taṃ saṅkappaṃ saṅkappeti.|| ||

Bhavaṃ hi Gotamo ceto-vasi-p-patto vitakkapathesu.|| ||

Bhavaṃ hi Gotamo catunnaṃ jhānānaṃ ābhiceta-sikānaṃ diṭṭha-dhamma-sukha-vihārānaṃ||
nikāma-lābhī akiccha-lābhī akasira-lābhī.|| ||

Bhavaṃ hi Gotamo āsavānaṃ khayā anāsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ||
Diṭṭh'eva dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharatī" ti.|| ||

[37] 5. Addhā kho te brāhmaṇa āsajja upanīyavācā bhāsitā||
api ca tyāhaṃ vyākarissāmi:|| ||

Ahaṃ hi brāhmaṇa bahu-jana-hitāya paṭipanno bahu-jana-sukhāya,||
bahu me janatā ariye ñāye patiṭṭhāpitā yad idaṃ kalyāṇa-dhammatā kusala-dhammatā.|| ||

Ahaṃ hi brāhmaṇa yaṃ vitakkaṃ ākaṅkhāmi vitakketuṃ,||
taṃ vitakkaṃ vitakkemi.|| ||

Yaṃ vitakkaṃ nākaṅkhāmi vitakketuṃ,||
na taṃ vitakkaṃ vitakkemi.|| ||

Yaṃ saṅkappaṃ ākaṅkhāmi saṅkappetuṃ,||
taṃ saṅkappaṃ saṅkappemi.|| ||

Yaṃ saṅkappaṃ nākaṅkhāmi saṅkappetuṃ,||
na taṃ saṅkappaṃ saṅkappemi.|| ||

Ahaṃ hi brāhmaṇa ceto-vasi-p-patto vitakkapathesu.|| ||

Ahaṃ hi brāhmaṇa catunnaṃ jhānānaṃ ābhiceta-sikānaṃ diṭṭha-dhamma-sukha-vihārānaṃ nikāma-lābhī akiccha-lābhī akasira-lābhī.|| ||

Ahaṃ hi brāhmaṇa āsavānaṃ khayā anāsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharāmī" ti.|| ||

 

Yo vedi sabbasattāṇaṃ maccupāsā pamocanaṃ,||
Hitaṃ deva-manussānaṃ ñāyaṃ dhammaṃ pakāsayī,||
Yaṃ ve disvā ca sutvā ca pasīdati bahujjano.|| ||

Magg-ā-magga ssa kusalo katakicco anāsavo,||
Buddho antimasārīro mahā-pañño mahā-puriso ti vuccatī ti.|| ||

 


Contact:
E-mail
Copyright Statement