Aŋguttara Nikāya
4. Catukka Nipāta
IV. Cakka Vagga
Sutta 35
Vassakāra Suttaɱ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than][bodh] Ekaɱ samayaɱ Bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe.|| ||
Atha kho Vassakāro brāhmaṇo Magadha-mahā-matto yena Bhagavā ten'upasankami.|| ||
Upasaŋkamitvā Bhagavatā saddhiɱ sammodi.|| ||
Sammodanīyaɱ kathaɱ sārāṇīyaɱ vīti-sāretvā eka-m-antaɱ nisīdi.|| ||
Eka-m-antaɱ nisinno kho Vassakāro brāhmaṇo Bhagavantaɱ etad avoca:|| ||
"Catuhi kho mayaɱ bho Gotama dhammehi samannāgataɱ mahā-paññaɱ mahāpurisaɱ paññapema.|| ||
Katamehi catūhi?|| ||
2. Idha bho Gotama bahu-s-suto hoti,||
tassa tass'eva sutajātassa.|| ||
Tassa tass'eva kho pana bhāsitassa atthaɱ jānāti:|| ||
'Ayaɱ imassa bhāsitassa attho,||
ayaɱ imassa bhāsitassa attho' ti.|| ||
Satimā kho pana hoti cira-katam pi cira-bhāsitam pi saritā anussaritā.|| ||
Yāni kho pana tāni gahaṭṭhakāni kiŋkaraṇīyāni,||
tattha dakkho hoti analaso,||
tatr'upāyavīmaɱsāya samannāgato alaɱ kātuɱ alaɱ saɱvidhātuɱ.|| ||
Imehi kho mayaɱ bho Gotama catūhi dhammehi samannāgataɱ mahā-paññaɱ mahāpurisaɱ paññapema.|| ||
Sace me pana bho Gotama anumoditabbaɱ,||
anumodatu me bhavaɱ Gotamo.|| ||
Sace pana me bhavaɱ Gotama paṭikkositabbaɱ,||
paṭikkosatu me bhavaɱ Gotamo' ti.|| ||
3. "N'eva kho tyāhaɱ brāhmaṇa anumodāmi,||
na pana paṭik- [36] kosāmi.|| ||
Catūhi kho ahaɱ brāhmaṇa dhammehi samannāgataɱ mahā-paññaɱ mahāpurisaɱ paññapemi.|| ||
Katamehi catūhi?|| ||
Idha brāhmaṇa bahu-jana-hitāya paṭipanno hoti bahu-jana-sukhāya bahu'ssa janatā ariye ñāye patiṭṭhāpitā,||
yadīdaɱ kalyāṇa-dhammatā kusala-dhammatā.|| ||
So yaɱ vitakkaɱ ākankhati vitakketuɱ,||
taɱ vitakkaɱ vitakketi.|| ||
Yaɱ vitakkaɱ nākankhati vitakketuɱ,||
na taɱ vitakkaɱ vitakketi.|| ||
Yaɱ saŋkappaɱ ākankhati saŋkappetuɱ,||
taɱ saŋkappaɱ saŋkappeti.|| ||
Yaɱ saŋkappaɱ nākankhati saŋkappetuɱ,||
na taɱ saŋkappaɱ saŋkappeti.|| ||
Iti ceto-vasi-p-patto hoti vitakkapathesu.|| ||
Catunnaɱ jhānānaɱ ābhiceta-sikānaɱ diṭṭha-dhamma-sukha-vihārānaɱ nikāma-lābhī hoti akiccha-lābhī akasira-lābhī||
āsavānaɱ khayā anāsavaɱ ceto-vimuttiɱ paññā-vimuttiɱ diṭṭhe'va dhamme sayaɱ abhiññā sacchi-katvā upasampajja viharati.|| ||
N'eva kho tyāhaɱ brāhmaṇa anumodāmi||
na pana paṭikkosāmi.|| ||
Imehi kho ahaɱ brāhmaṇa catūhi dhammehi samannāgataɱ mahā-paññaɱ mahāpurisaɱ paññapemī" ti.|| ||
4. "Acchariyaɱ bho Gotama.|| ||
Abbhutaɱ bho Gotama.|| ||
Yāva su-bhāsitaɱ c'idaɱ bhotā Gotamena.|| ||
Imehi ca mayaɱ catūhi dhammehi samannāgataɱ bhavantaɱ Gotamaɱ dhārema.|| ||
Bhavaɱ hi Gotamo bahu-jana-hitāya paṭipanno bahu-jana-sukhāya,||
bahu te janatā ariye ñāye patiṭṭhāpitā yad idaɱ kalyāṇa-dhammatā kusala-dhammatā.|| ||
Bhavaɱ hi Gotamo yaɱ vitakkaɱ ākankhati vitakketuɱ,||
taɱ vitakkaɱ vitakketi.|| ||
Yaɱ vitakkaɱ nākankhati vitakketuɱ,||
na taɱ vitakkaɱ vitakketi.|| ||
Yaɱ saŋkappaɱ ākankhati saŋkappetuɱ,||
taɱ saŋkappaɱ saŋkappeti.|| ||
Yaɱ saŋkappaɱ nākankhati saŋkappetuɱ,||
na taɱ saŋkappaɱ saŋkappeti.|| ||
Bhavaɱ hi Gotamo ceto-vasi-p-patto vitakkapathesu.|| ||
Bhavaɱ hi Gotamo catunnaɱ jhānānaɱ ābhiceta-sikānaɱ diṭṭha-dhamma-sukha-vihārānaɱ||
nikāma-lābhī akiccha-lābhī akasira-lābhī.|| ||
Bhavaɱ hi Gotamo āsavānaɱ khayā anāsavaɱ ceto-vimuttiɱ paññā-vimuttiɱ||
Diṭṭh'eva dhamme sayaɱ abhiññā sacchi-katvā upasampajja viharatī" ti.|| ||
[37] 5. Addhā kho te brāhmaṇa āsajja upanīyavācā bhāsitā||
api ca tyāhaɱ vyākarissāmi:|| ||
Ahaɱ hi brāhmaṇa bahu-jana-hitāya paṭipanno bahu-jana-sukhāya,||
bahu me janatā ariye ñāye patiṭṭhāpitā yad idaɱ kalyāṇa-dhammatā kusala-dhammatā.|| ||
Ahaɱ hi brāhmaṇa yaɱ vitakkaɱ ākaŋkhāmi vitakketuɱ,||
taɱ vitakkaɱ vitakkemi.|| ||
Yaɱ vitakkaɱ nākaŋkhāmi vitakketuɱ,||
na taɱ vitakkaɱ vitakkemi.|| ||
Yaɱ saŋkappaɱ ākaŋkhāmi saŋkappetuɱ,||
taɱ saŋkappaɱ saŋkappemi.|| ||
Yaɱ saŋkappaɱ nākaŋkhāmi saŋkappetuɱ,||
na taɱ saŋkappaɱ saŋkappemi.|| ||
Ahaɱ hi brāhmaṇa ceto-vasi-p-patto vitakkapathesu.|| ||
Ahaɱ hi brāhmaṇa catunnaɱ jhānānaɱ ābhiceta-sikānaɱ diṭṭha-dhamma-sukha-vihārānaɱ nikāma-lābhī akiccha-lābhī akasira-lābhī.|| ||
Ahaɱ hi brāhmaṇa āsavānaɱ khayā anāsavaɱ ceto-vimuttiɱ paññā-vimuttiɱ diṭṭhe'va dhamme sayaɱ abhiññā sacchi-katvā upasampajja viharāmī" ti.|| ||
Yo vedi sabbasattānaɱ maccupāsā pamocanaɱ,||
Hitaɱ deva-manussānaɱ ñāyaɱ dhammaɱ pakāsayī,||
Yaɱ ve disvā ca sutvā ca pasīdati bahujjano.|| ||
MaggāMaggassa kusalo katakicco anāsavo,||
Buddho antimasārīro mahā-pañño mahāpuriso ti vuccatī ti.|| ||