Aŋguttara Nikāya
4. Catukka Nipāta
V. Rohitassa Vagga
Sutta 50
Upakkilesa Suttaɱ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than] Evaɱ me sutaɱ:|| ||
Ekaɱ samayaɱ Bhagavā bhikkhū āmantesi:|| ||
'Bhikkhavo' ti.|| ||
'Bhadante' ti te bhikkhū Bhagavato paccassosuɱ.|| ||
Bhagavā etad avoca:|| ||
2. Cattāro'me bhikkhave candima-suriyānaɱ upakkilesā||
yehi upakkilesehi upakkiliṭṭhā candima-suriyā||
na tapanati||
na bhāsanti||
na virocanti.|| ||
Katame cattāro?|| ||
Abbhā bhikkhave candima-suriyānaɱ upakkileso||
yena upakkilesena upakkiliṭṭhā candima-suriyā||
na tapanti||
na bhāsanti||
na virocanti.|| ||
Mahiyā bhikkhave candima-suriyānaɱ upakkileso||
yena upakkilesena upakkiliṭṭhā candima-suriyā||
na tapanti||
na bhāsanti||
na virocanti.|| ||
Dhūmarajo bhikkhave candima-suriyānaɱ upakkileso||
yena upakkilesena upakkiliṭṭhā candima-suriyā||
na tapanti||
na bhāsanti||
na virocanti.|| ||
Rāhu bhikkhave asurindo candima-suriyānaɱ upakkileso||
yena upakkilesena upakkiliṭṭhā candima-suriyā||
na tapanti||
na bhāsanti||
na virocanti.|| ||
Ime kho bhikkhave cattāro candima-suriyānaɱ upakkilesā||
yehi upakkilesehi upakkiliṭṭhā candima-suriyā||
na tapanti||
na bhāsanti||
na virocanti.|| ||
■
[2][pts][than] Evam eva kho bhikkhave cattāro samaṇa-brāhmaṇānaɱ upakkilesā||
yehi upakkilesehi upakkiliṭṭhā eke samaṇa-brāhmaṇā||
na tapanti||
na bhāsanti||
na virocanti.|| ||
Katame cattāro?|| ||
Santi, bhikkhave, eke samaṇa-brāhmaṇā suraɱ pivanti merayaɱ,||
surā-merayapānā appaṭiviratā.|| ||
Ayaɱ bhikkhave paṭhamo samaṇa-brāhmaṇānaɱ upakkileso||
yena upakkilesena upakkiliṭṭhā eke samaṇa-brāhmaṇā||
na tapanti||
na bhāsanti||
na virocanti.|| ||
Santi, bhikkhave, eke samaṇa-brāhmaṇā methunaɱ dhammaɱ patisevanti||
methunasmā dhammā appaṭiviratā.|| ||
Ayaɱ bhikkhave dutiyo samaṇa-brāhmaṇānaɱ upakkileso||
yena upakkilesena upakkiliṭṭhā eke samaṇa-brāhmaṇā||
na tapanti||
na bhāsanti||
na virocanti.|| ||
Santi, bhikkhave, eke samaṇa-brāhmaṇā jāta-rūpara-jataɱ sādiyanti||
jāta-rūpa-rajata-paṭi-g-gahaṇā appaṭiviratā.|| ||
Ayaɱ bhikkhave tatiyo samaṇa-brāhmaṇānaɱ upakkileso||
yena upakkilesena upakkiliṭṭhā eke samaṇa-brāhmaṇā||
na tapanti||
na bhāsanti||
na virocanti.|| ||
Santi, bhikkhave, eke samaṇa-brāhmaṇā micchā ājīvena||
jīvanti micchājīvā appaṭiviratā.|| ||
Ayaɱ bhikkhave catuttho samaṇa-brāhmaṇānaɱ upakkileso||
yena upakkilesena upakkiliṭṭhā eke samaṇa-brāhmaṇā||
na tapanti||
na bhāsanti||
na virocanti.|| ||
Ime kho bhikkhave cattāro samaṇa-brāhmaṇānaɱ upakkilesā||
[54] yehi upakkilesehi upakkiliṭṭhā eke samaṇa-brāhmaṇā||
na tapanti||
na bhāsanti||
na virocantī ti.|| ||
Rāga-dosa-parikkiṭṭhā eke samaṇa-brāhmaṇā,||
Avijjānivutā posā piya-rūpābhinandino.|| ||
Suraɱ pivanti merayaɱ paṭisevanti methunaɱ,||
Rajataɱ jāta-rūpañ ca sādiyanti aviddasu.|| ||
Micchājīvena jīvanti eke samaṇa-brāhmaṇā,||
Ete upakkilesā vuttā buddhenādiccabandhunā.|| ||
Ye hi upakkiliṭṭhā eke samaṇa-brāhmaṇā,||
Na tapanti na bhāsanti asuddhā sarajā pabhā.|| ||
Andhakārena onaddhā taṇhādāsā sanettikā,||
Vaḍḍhenti kaṭasiɱ ghoraɱ ādiyanti punabbhavan ti.|| ||