Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
4. Catukka Nipāta
VI. Puññābhisanda Vagga

Sutta 52

Dutiya Puññābhisanda Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[56]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

2. Cattāro'me bhikkhave puññ-ā-bhisandā kusal-ā-bhisandā sukhass'āhārā sovaggikā sukha-vipākā sagga-saṃvaṭṭanikā iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvaṭṭanti.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, ariya-sāvako Buddhe avecca-p-pasādena samannāgato hoti:|| ||

Iti pi so Bhagavā arahaṃ Sammā Sambuddho vijjā-caraṇa-sampanno Sugato loka-vidū anuttaro purisa-damma-sārathī Satthā deva-manussānaṃ Buddho Bhagavā ti.|| ||

Ayaṃ bhikkhave paṭhamo puññ-ā-bhisando kusal-ā-bhisando sukhass'āhāro sovaggiko sukha-vipāko sagga-saṃvaṭṭa-niko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvaṭṭati.|| ||

Puna ca paraṃ bhikkhave ariya-sāvako dhamme avecca-p-pasādena samantāgato hoti:|| ||

Svākkhāto Bhagavatā dhammo sandiṭṭhiko akāliko ehi passiko opanayiko paccattaṃ veditabbo viññūhīti.|| ||

Ayaṃ bhikkhave dutiyo puññ-ā-bhisando kusal-ā-bhisando sukhass'āhāro sovaggiko sukha-vipāko sagga-saṃvaṭṭa-niko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvaṭṭati.|| ||

Puna ca paraṃ bhikkhave ariya-sāvako saṅghe avecca-p-pasādena samannāgato hoti:|| ||

Su-paṭipanno Bhagavato sāvaka-saṅgho,||
uju-paṭipanno Bhagavato sāvaka-saṅgho,||
ñāya-paṭipanno Bhagavato sāvaka-saṅgho,||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṃ cattāri purisa-yugāni,||
aṭṭhapurisa-puggalā.|| ||

Esa Bhagavato sāvaka-saṅgho āhuneyyo pāhuṇeyyo dakkhiṇeyyo añjali-karaṇīyo anuttaraṃ puñña-k-khettaṃ lokassāti.|| ||

Ayaṃ bhikkhave tatiyo puññ-ā-bhisando kusal-ā-bhisando sukhass'āhāro sovaggiko sukha-vipāko sagga-saṃvaṭṭa-niko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvaṭṭati.|| ||

Puna ca paraṃ bhikkhave ariya-sāvako ariya-kantehi sīlehi samantāgato hoti akhaṇḍehi acchiddehi asabalehi [57] akammāsehi bhujissehi viññ'uppasatthehi aparām-aṭṭhehi samādhi-saṃvaṭṭa-nikehi.|| ||

Ayaṃ bhikkhave catuttho puññ-ā-bhisando kusal-ā-bhisando sukhass'āhāro sovaggiko sukha-vipāko sagga-saṃvaṭṭa-niko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvaṭṭati.|| ||

Ime kho bhikkhave cattāro puññ-ā-bhisandā kusal-ā-bhisandā sukhass'āhārā sovaggikā sukha-vipākā sagga-saṃvaṭṭanikā iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvaṭṭantī ti.|| ||

Yassa saddhā Tathāgate acalā suppati-ṭ-ṭhitā,
Sīlañ ca yassa kalyāṇaṃ ariya-kantaṃ pasaṃsitaṃ.|| ||

Saṅghe pasādo yass'atthi uju-bhutañ ca dassanaṃ,
Adaḷiddo ti taṃ āhu amoghaṃ tassa jīvitaṃ.|| ||

Tasmā saddhañ ca sīlañ ca pasādaṃ Dhamma-dassanaṃ,
Anuyuñjetha medhāvī saraṃ Buddhāna sāsanan ti.|| ||

 


Contact:
E-mail
Copyright Statement