Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
4. Catukka Nipāta
VI. Puññābhisanda Vagga

Sutta 60

Gihī-Sāmīci-Paṭipadā Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[65]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Atha kho Anāthapiṇḍiko gahapati yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinnaṃ kho Anāthapiṇḍikaṃ gahapatiṃ Bhagavā etad avoca:|| ||

Catuhi kho gahapati dhammehi samannāgato ariya-sāvako gihī sāmīcipaṭipadaṃ paṭipanno hoti yasopaṭilābhiniṃ sagga-saṃvaṭṭa-nikaṃ.|| ||

Katamehi catūhi?|| ||

Idha gahapati ariya-sāvako||
bhikkhu-saṅghaṃ pacc'upaṭṭhito hoti,||
cīvarena bhikkhu-saṅghaṃ pacc'upaṭṭhito hoti||
piṇḍa-pātena bhikkhu-saṅghaṃ pacc'upaṭṭhito hoti||
sen'āsanena bhikkhu-saṅghaṃ pacc'upaṭṭhito hoti||
gilāna-paccaya-bhesajja-parikkhārena pacc'upaṭṭhito hoti.|| ||

Imehi kho gahapati catūhi dhammehi samannāgato ariya-sāvako gihī sāmīcipaṭipadaṃ paṭipanno hoti yasopaṭilābhiniṃ sagga-saṃvaṭṭa-nikan ti.|| ||

Gihī sāmicipaṭipadaṃ paṭipajjanti paṇḍitā,||
SamMaggate sīlavante cīvarena upaṭṭhitā,||
Piṇḍapāta-sayanena gilānapaccayena ca.|| ||

Tesaṃ divā ca ratto ca sadā puññaṃ pavaḍḍhati,||
Saggañ ca kamati ṭhānaṃ kammaṃ katvāna bhaddakan ti.

Puññābhisandavaggo paṭhamo.

 


Contact:
E-mail
Copyright Statement