Aŋguttara Nikāya
4. Catukka Nipāta
VI. Puññābhisanda Vagga
Sutta 60
Gihī-Sāmīci-Paṭipadā Suttaɱ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evaɱ me sutaɱ:|| ||
Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati.|| ||
Atha kho Anāthapiṇḍiko gahapati yena Bhagavā ten'upasankami.|| ||
Upasaŋkamitvā Bhagavantaɱ abhivādetvā eka-m-antaɱ nisīdi.|| ||
Eka-m-antaɱ nisinnaɱ kho Anāthapiṇḍikaɱ gahapatiɱ Bhagavā etad avoca:|| ||
Catuhi kho gahapati dhammehi samannāgato ariya-sāvako gihī sāmīcipaṭipadaɱ paṭipanno hoti yasopaṭilābhiniɱ sagga-saŋvatta-nikaɱ.|| ||
Katamehi catūhi?|| ||
Idha gahapati ariya-sāvako||
bhikkhu-Saŋghaɱ pacc'upaṭṭhito hoti,||
cīvarena bhikkhu-Saŋghaɱ pacc'upaṭṭhito hoti||
piṇḍa-pātena bhikkhu-Saŋghaɱ pacc'upaṭṭhito hoti||
senāsanena bhikkhu-Saŋghaɱ pacc'upaṭṭhito hoti||
gilāna-paccaya-bhesajja-parikkhārena pacc'upaṭṭhito hoti.|| ||
Imehi kho gahapati catūhi dhammehi samannāgato ariya-sāvako gihī sāmīcipaṭipadaɱ paṭipanno hoti yasopaṭilābhiniɱ sagga-saŋvatta-nikan ti.|| ||
Gihī sāmicipaṭipadaɱ paṭipajjanti paṇḍitā,||
SamMaggate sīlavante cīvarena upaṭṭhitā,||
Piṇḍapāta-sayanena gilānapaccayena ca.|| ||
Tesaɱ divā ca ratto ca sadā puññaɱ pavaḍḍhati,||
Saggañ ca kamati ṭhānaɱ kammaɱ katvāna bhaddakan ti.
Puññābhisandavaggo paṭhamo.