Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
4. Catukka Nipāta
VII. Pattakamma Vagga

Sutta 63

Sabrahma Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


 

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Sabrahmakāni bhikkhave tāni kulāni||
yesaṃ puttānaṃ mātā-pitaro ajjhāgāre pūjitā honti.|| ||

Sa-pubbā-cariyakāni bhikkhave tāni kulāni||
yesaṃ puttānaṃ mātā-pitaro ajjhāgāre pūjitā honti.|| ||

Sa-pubba-devatāni bhikkhave tāni kulāni||
yesaṃ puttānaṃ mātā-pitaro ajjhāgāre pūjitā honti.|| ||

Sāhuneyyakāni bhikkhave tāni kulāni||
yesaṃ puttānaṃ mātā-pitaro ajjhāgāre pūjitā honti.|| ||

2. Brahmā ti bhikkhave mātā-pitunnaṃ etaṃ adhivacanaṃ.|| ||

Pubbācariyā ti bhikkhave mātā-pitunnaṃ etaṃ adhivacanaṃ.|| ||

Pubbadevā ti bhikkhave mātā-pitunnaṃ etaṃ adhivacanaṃ.|| ||

Āhuneyyā ti bhikkhave mātā-pitunnaṃ etaṃ adhivacanaṃ.|| ||

Taṃ kissa hetu?|| ||

Bahukārā bhikkhave mātā-pitaro puttānaṃ āpādakā posakā imassa lokassa dassetāro ti.|| ||

Brahmā ti mātā-pitaro pubbā-cariyā ti vuccare,||
Āhuneyyā ca puttānaṃ pajāya anukampakā,||
Tasmā hi ne namasseyya sakkareyyātha paṇḍito.|| ||

Annena atha pānena vatthena sayanena ca,||
Ucchādanena nhāpanena pādānaṃ dhovanena ca.|| ||

Tāya naṃ paricariyāya mātā-pitusu paṇḍitā,||
Idh'eva naṃ pasaṃ-santi pecca sagge ca modatī ti.|| ||

 


Contact:
E-mail
Copyright Statement