Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
4. Catukka Nipāta
VII. Pattakamma Vagga

Sutta 65

Rūpappamāṇa Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


 

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Cattāro'me bhikkhave puggalā santo saṃvijj'amānā lokasmiṃ.|| ||

Katame cattāro?|| ||

Rūpappamāṇo rūpappasanno,||
ghosappamāṇo ghosappasanno,||
lūkhappamāṇo lūkhappasanno,||
dhammappamāṇo dhammappasanno.|| ||

Ime kho bhikkhave cattāro puggalā santo saṃvijj'amānā lokasmin ti.|| ||

Ye ca rūpena pāmiṃsu ye ca ghosena anvagū,||
Chanda-rāgavasūpetā na te jānanti taṃ janaṃ.|| ||

Ajjhattañ ca na jānāti bahiddhā ca na passati,||
Samantāvaraṇo bālo sa ve ghosena vuyhati.|| ||

Ajjhattañ ca na jānāti bahiddhā ca vipassati,||
Bahiddhā phaladassāvī so pi ghosena vuyhati.|| ||

Ajjhattañ ca pajānāti bahiddhā ca vipassati,||
Vinīvaraṇadassāvī na so ghosena vuyhatī ti.|| ||

 


Contact:
E-mail
Copyright Statement