Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
4. Catukka Nipāta
VII. Pattakamma Vagga

Sutta 66

Sarāga (Puggala) Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


 

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Cattāro'me bhikkhave puggalā santo saṃvijj'amānā lokasmiṃ.|| ||

Katame cattāro?|| ||

Sarāgo,||
sadoso,||
samoho,||
samāno.|| ||

Ime kho bhikkhave cattāro puggalā santo saṃvijj'amānā lokasmin ti.|| ||

[72] Sārattā rajanīyesu piya-rūpābhinandino,||
Mohena adhamā sattā baddhā vaḍḍhenti bandhanaṃ.|| ||

Rāgajañ ca dosa-jañ ca moha-jañ cāpi viddasu,||
Karonti akusalaṃ kammaṃ sa-vighātaṃ dukkhudayaṃ.|| ||

Avijjānivutā posā andhabhūtā acakkhukā,||
Yathā dhammā tathā santā tass'evan ti na maññare ti.|| ||

 


Contact:
E-mail
Copyright Statement