Aŋguttara Nikāya
4. Catukka Nipāta
VII. Pattakamma Vagga
Sutta 68
Devadatta Suttaɱ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaɱ samayaɱ Bhagavā Rājagahe viharati Gijjhakūṭe pabbate acira-pakkante Devadatte.|| ||
Tatra kho Bhagavā Devadattaɱ ārabbha bhikkhū āmantesi:|| ||
"Attavadhāya bhikkhave Devadattassa lābha-sakkārasiloko udapādi.|| ||
Parābhavāya bhikkhave Devadattassa lābha-sakkārasiloko udapādi.|| ||
Seyyathā pi, bhikkhave, kadalī attavadhāya phalaɱ deti,||
parābhavāya phalaɱ deti,||
evam eva kho bhikkhave||
attavadhāya Devadattassa||
lābha-sakkārasiloko udapādi,||
parābhavāya Devadattassa||
lābha-sakkārasiloko udapādi.|| ||
Seyyathā pi, bhikkhave, vepha attavadhāya phalaɱ deti,||
parābhavāya phalaɱ deti,||
evam eva kho bhikkhave||
attavadhāya Devadattassa||
lābha-sakkārasiloko udapādi,||
parābhavāya Devadattassa||
lābha-sakkārasiloko udapādi.|| ||
Seyyathā pi, bhikkhave, naḷo attavadhāya phalaɱ deti,||
parābhavāya phalaɱ deti,||
evam eva kho bhikkhave||
attavadhāya Devadattassa||
lābha-sakkārasiloko udapādi,||
parābhavāya Devadattassa||
lābha-sakkārasiloko udapādi.|| ||
Seyyathā pi bhikkhave assatarī attavadhāya gabbhaɱ gaṇhāti,||
evam eva kho, bhikkhave,||
attavadhāya Devadattassa||
lābha-sakkārasiloko udapādi||
parābhavāya Devadattassa||
lābha-sakkārasiloko udapādī" ti.|| ||
Phalaɱ ve kadaliɱ hanti phalaɱ veḷuɱ phalaɱ naḷaɱ,||
Sakkāro kāpurisaɱ hanti gabbho assatariɱ yathā ti.|| ||