Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
4. Catukka Nipāta
VII. Pattakamma Vagga

Sutta 70

Adhammikā Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


 

[1][pts][olds] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Yasmiṃ bhikkhave samaye rājāno adhammikā honti||
rājaputtāpi tasmiṃ samaye adhammikā honti,||
 
rājaputtesu adhammikesu||
brāhmaṇa-gahapatikāpi tasmiṃ samaye adhammikā honti,||
 
brāhmaṇa-gahapatikesu adhammikesu||
negamajāna-padāpi tasmiṃ samaye adhammikā honti,||
 
negama-jāna-padesu adhammikesu||
visamaṃ candima-suriyā parivattanti,||
 
visamaṃ candima-suriyesu parivattantesu||
visamaṃ nakkhattāni tāraka-rūpāni parivattanti,||
 
visamaṃ nakkhattesu tārakarūpesu parivattantesu||
visamaṃ rattin-divā parivattanti,||
 
visamaṃ rattin-divesu parivattantesu||
visamaṃ māsaddhamāsā parivattanti,||
 
visamaṃ māsaddhamāsesu parivattantesu||
visamaṃ utusaṃvaccharā parivattanti,||
 
visamaṃ utusaṃvaccharesu parivattantesu||
visamaṃ vātā vāyanti visamaṃ apañjasā,||
 
visamaṃ vātesu vāyantesu visamesu apañjasesu||
devatā parikupitā bhavanti,||
 
devatāsu parikupitāsu||
devo na sammādhāraṃ anupavecchati,||
 
deva na sammādhāraṃ anupavecchante||
visamapākīni sassāni bhavanti,||
 
visamapākīni bhikkhave sassāni||
manussā paribhuñjantā appāyukā ca honti dubbaṇṇā ca dubbalā ca bavhābādhā ca.|| ||

 

[2][olds] Yasmiṃ bhikkhave samaye rājāno dhammikā honti||
rājaputtāpi tasmiṃ samaye dhammikā honti,||
 
rājaputtesu dhammikesu||
brāhmaṇa-gahapatikāpi tasmiṃ samaye dhammikā honti,||
 
brāhmaṇa-gahapatikesu dhammikesu||
negamajāna-padāpi tasmiṃ samaye dhammikā honti,||
 
negama-jāna-padesu dhammikesu||
samaṃ candima-suriyā parivattanti,||
 
samaṃ candima-suriyesu parivattantesu||
samaṃ nakkhattāni tāraka-rūpāni parivattanti,||
 
samaṃ nakkhattesu tārakarūpesu parivattantesu||
samaṃ rattin-divā parivattanti,||
 
samaṃ rattin-divesu parivattentesu||
samaṃ māsaddhamāsā parivattanti,||
 
samaṃ māsaddhamāsesu parivattantesu||
samaṃ utusaṃvaccharā parivattanti,||
 
samaṃ utusaṃvaccharesu parivattantesu||
samaṃ vātā vāyanti samaṃ pañjasā,||
 
samaṃ vātesu vāyantesu samesu pañjasesu||
devatā aparikupitā bhavanti,||
 
devatāsu aparikupitāsu||
devo sammādhāraṃ anupavecchati,||
 
deve sammādhāraṃ anupavecchante||
samapākīni sassāni bhavanti,||
 
samapākīni bhikkhave sassāni||
manussā paribhuñjantā dīghā-yukā ca honti vaṇṇa-vanto ca balavanto ca appābādhā cāti.

 

Gunnaṃ ce taramānānaṃ jimhaṃ gacchati puṅgavo||
Sabbā tā jimhaṃ gacchanti nette jimhagate sati||
Evam eva manussesu yo hoti seṭṭhasammato||
So ce adhammaṃ carati pageva itarā pajā||
Sabbaṃ raṭṭhaṃ dukkhaṃ seti rājā ce hoti adhammiko.|| ||

Gunnaṃ ce taramānānaṃ ujuṃ gacchati puṅgavo||
Sabbā tā ujuṃ gacchanti nette uju-gate sati||
Evam eva manussesu yo hoti seṭṭhasammato||
So c'eva dhammaṃ carati pageva itarā pajā||
Sabbaṃ raṭṭhaṃ sukhaṃ seti rājā ce hoti dhammiko ti.|| ||

Gāth'āvusisamattisulikhiti
Pattakammavaggo sattamo

 


Contact:
E-mail
Copyright Statement