Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Catukka Nipāta
VIII: Apaṇṇaka Vagga

Sutta 74

Vadhukā Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[78]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Seyyathā pi, bhikkhave, vadhukā yaññad eva rattiṃ vā divasaṃ vā ānītā hoti||
tāva-d-eva'ssā tibbaṃ hir'ottappaṃ pacc'upatthikaṃ hoti sassuyā pi sasure pi sāmike pi antamaso dāsakammakaraporisesu.|| ||

Sā aparena samayena saṃvāsam anvāya vissāsam anvāya sassum pi sAsuram pi sāmikam pi evam āha:|| ||

Apetha, kiṃ pana tumhe jānāthāti.|| ||

2. Evam eva kho bhikkhave idh'ekacco bhikkhu yaññad eva rattiṃ vā divasaṃ vā agārasmā anagāriyaṃ pabba-jito hoti,||
tāvad ev'assa tibbaṃ hir'ottappaṃ pacc'upatthikaṃ hoti bhikkhusu bhikkhunīsu upāsakesu upāsikāsu antamaso ārāmikasamaṇ'uddesesu.|| ||

So aparena samayena saṃvāsam anvāya vissāsam anvāya ācariyam pi upajjhāyam pi evam āha:|| ||

Apetha, kiṃ pana tumhe jānāthāti.|| ||

3. Tasmātiha bhikkhave evaṃ sikkhitabbaṃ:|| ||

Adhunāgatavadhukāsamena cetasā viharissāmāti,||
evaṃ hi vo bhikkhave sikkhitabban ti.|| ||

 


Contact:
E-mail
Copyright Statement