Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Catukka Nipāta
VIII: Apaṇṇaka Vagga

Sutta 78

Dakkhiṇā-Visuddhi Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[80]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

Catasso imā bhikkhave dakkhiṇāvisuddhiyo.|| ||

Katamā catasso?|| ||

Atthi bhikkhave dakkhiṇā dāyakato visujjhati||
no paṭiggāhakato.|| ||

Atthi bhikkhave dakkhiṇā paṭiggāhakato visujjhati||
no dāyakato.|| ||

Atthi bhikkhave dakkhiṇā||
n'eva dāyakato visujjhati||
no paṭiggāhakato.|| ||

Atthi bhikkhave dakkhiṇā||
dāyakato c'eva visujjhati||
paṭiggāhakato ca.|| ||

[81] Kathañ ca bhikkhave dakkhiṇā dāyakato visujjhati||
no paṭiggāhakato?|| ||

Idha, bhikkhave, dāyako hoti sīlavā kalyāṇa-dhammo,||
paṭiggāhakā honti du-s-sīlā pāpa-dhammā.|| ||

Evaṃ kho bhikkhave dakkhiṇā dāyakato visujjhati||
no paṭiggāhakato.|| ||

Kathañ ca bhikkhave dakkhiṇā paṭiggāhakato visujjhati||
no dāyakato?|| ||

Idha, bhikkhave, dāyako hoti du-s-sīlo pāpa-dhammo,||
paṭiggāhakā honti sīlavanto kalyāṇa-dhammā.|| ||

Evaṃ kho bhikkhave dakkhiṇā paṭiggāhakato visujjhati||
no dāyakato.|| ||

Kathañ ca bhikkhave dakkhiṇā||
n'eva dāyakato visujjhati||
no paṭiggāhakato?|| ||

Idha, bhikkhave, dāyako hoti du-s-sīlo pāpa-dhammo,||
paṭiggāhakāpi honti du-s-sīlā pāpa-dhammā.|| ||

Evaṃ kho bhikkhave dakkhiṇā||
n'eva dāyakato visujjhati||
no paṭiggāhakato.|| ||

Kathañ ca bhikkhave dakkhiṇā||
dāyakato c'eva visujjhati||
paṭiggāhakato ca?|| ||

Idha, bhikkhave, dāyako hoti sīlavā kalyāṇa-dhammo,||
paṭiggāhakāpi honti sīlavanto kalyāṇa-dhammā.|| ||

Evaṃ kho bhikkhave dakkhiṇā||
dāyakato c'eva visujjhati||
paṭiggāhakato ca.|| ||

Imā kho bhikkhave catasso dakkhiṇā visuddhiyo ti.|| ||

 


Contact:
E-mail
Copyright Statement