Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Catukka Nipāta
VIII: Apaṇṇaka Vagga

Sutta 80

Kamboja Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[82]

[1][pts][olds] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Kosambīyaṃ viharati Ghositārāme.|| ||

Atha kho āyasmā Ānando yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho āyasmā Ānando Bhagavantaṃ etad avoca.|| ||

"Ko nu kho bhante hetu,||
ko paccayo,||
yena mātu-gāmo n'eva sabhāyaṃ nisīdati,||
na kammantaṃ payojeti,||
na Kambojaṃ gacchatī" ti?|| ||

"Kodhano Ānanda mātu-gāmo,||
issukī Ānanda mātu-gāmo,||
[83] maccharī Ānanda mātu-gāmo,||
duppañño Ānanda mātu-gāmo.|| ||

Ayaṃ kho Ānanda hetu,||
ayaṃ paccayo,||
yena mātu-gāmo n'eva sabhāyaṃ nisīdati,||
na kammantaṃ payojeti,||
na Kambojaṃ gacchatī" ti.|| ||

Apaṇṇaka Vagga Tatiyo

 


Contact:
E-mail
Copyright Statement