Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāyo
Catukka Nipāto
IX: M-acala Vagga

Sutta 83

Vaṇṇa Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[84]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Catuhi bhikkhave dhammehi samannāgato yath'ābhataṃ nikkhitto evaṃ Niraye.|| ||

Katamehi catūhi?|| ||

Ananuvicca apariyogāhetvā avaṇṇārahassa vaṇṇaṃ bhāsati.|| ||

Ananuvicca apariyogāhetvā vaṇṇārahassa avaṇṇaṃ bhāsati.|| ||

Ananuvicca apariyogāhetvā a-p-pasādanīye ṭhāne pasādaṃ upadaṃ-seti.|| ||

Ananuvicca apariyogāhetvā pasādanīye ṭhāne a-p-pasādaṃ upadaṃ-seti.|| ||

Imehi kho bhikkhave catūhi dhammehi samannāgato yath'ābhataṃ nikkhitto evaṃ Niraye.|| ||

Catuhi bhikkhave dhammehi samannāgato yath'ābhataṃ nikkhitto evaṃ sagge.|| ||

Katamehi catūhi?|| ||

Anuvicca pariyogāhetvā avaṇṇārahassa avaṇṇaṃ bhāsati.|| ||

Anuvicca pariyogāhetvā vaṇṇārahassa vaṇṇaṃ bhāsati.|| ||

Anuvicca pariyogāhetvā a-p-pasādanīye ṭhāne a-p-pasādaṃ upadaṃ-seti.|| ||

Anuvicca pariyogāhetvā pasādanīye ṭhāne pasādaṃ upadaṃ-seti.|| ||

Imehi kho bhikkhave catūhi dhammehi samannāgato yath'ābhataṃ nikkhitto evaṃ sagge' ti|| ||

 


Contact:
E-mail
Copyright Statement