Aŋguttara Nikāyo
Catukka Nipāto
IX: M-acala Vagga
Sutta 84
Kodhagaru Suttaɱ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
'Bhikkhavo' ti.|| ||
'Bhadante' ti te bhikkhū Bhagavato paccassosuɱ.|| ||
Bhagavā etad avoca:|| ||
2. Catuhi bhikkhave dhammehi samannāgato yath'ābhataɱ nikkhitto evaɱ Niraye.|| ||
Katamehi catūhi?|| ||
Kodhagaru hoti na Sad'Dhamma-garu,||
makkhagaru hoti na Sad'Dhamma-garu,||
lābhagaru hoti na Sad'Dhamma-garu,||
sakkāragaru hoti na Sad'Dhamma-garu.|| ||
Imehi kho bhikkhave catūhi dhammehi samannāgato yath'ābhataɱ nikkhitto evaɱ Niraye.|| ||
Catuhi bhikkhave dhammehi samannāgato yath'ābhataɱ nikkhitto evaɱ sagge.|| ||
Katamehi catūhi?|| ||
Sad'Dhamma-garu hoti na ko'dhagaru,||
Sad'Dhamma-garu hoti na makkhagaru,||
Sad'Dhamma-garu hoti na lābhagaru,||
Sad'Dhamma-garu hoti na sakkāragaru.|| ||
Imehi kho bhikkhave catūhi dhammehi samannāgato yath'ābhataɱ nikkhitto evaɱ sagge' ti|| ||