Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāyo
Catukka Nipāto
IX: M-acala Vagga

Sutta 88

Samaṇa-m-acala-Saṅyojana Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series

 


[88]

[1][pts][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Cattāro'me bhikkhave puggalā santo saṃvijj'amānā lokasmiṃ.|| ||

Katame cattāro?|| ||

Samaṇa-m-acalo,||
samaṇapuṇḍarīko,||
samaṇapadumo,||
samaṇesu samaṇa-sukhu-mālo.|| ||

3. Kathañ ca bhikkhave puggalo samaṇa-m-acalo hoti?|| ||

Idha, bhikkhave, bhikkhu tiṇṇaṃ saṃyojanānaṃ parik- [89] khayā Sot'āpanno hoti avinipāta-dhammo,||
niyato sambodhi-parāyano.|| ||

Evaṃ kho bhikkhave puggalo samaṇa-m-acalo hoti.|| ||

Kathañ ca bhikkhave puggalo samaṇapuṇḍarīko hoti?|| ||

Idha, bhikkhave, bhikkhu tiṇṇaṃ saṃyojanānaṃ pari-k-khayā rāga-dosa-mohānaṃ tanuttā Sakad'āgāmī hoti, sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karoti.|| ||

Evaṃ kho bhikkhave puggalo samaṇapuṇḍarīko hoti.|| ||

Kathañ ca bhikkhave puggalo samaṇapadumo hoti?|| ||

Idha, bhikkhave, bhikkhu pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā opapātiko hoti tattha parinbbāyī anāvattidhammo tasmā lokā.|| ||

Evaṃ kho bhikkhave puggalo samaṇapadumo hoti.|| ||

Kathañ ca bhikkhave puggalo samaṇesu samaṇa-sukhu-mālo hoti?|| ||

Idha, bhikkhave, bhikkhu āsavānaṃ khayā anāsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchikitvā upasampajja viharati.|| ||

Evaṃ kho bhikkhave puggalo samaṇesu samaṇa-sukhu-mālo hoti.|| ||

Ime kho bhikkhave cattāro puggalā santo saṃvijj'amānā lokasmin ti.|| ||

 


Contact:
E-mail
Copyright Statement