Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāyo
Catukka Nipāto
IX: M-acala Vagga

Sutta 90

Samaṇa-m-acala-Khandha Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[90]

[1][pts][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Cattāro'me bhikkhave puggalā santo saṃvijj'amānā lokasmiṃ.|| ||

Katame cattāro?|| ||

Samaṇa-m-acalo,||
samaṇa-puṇḍarīko,||
samaṇa-padumo,||
samaṇesu samaṇa-sukhumālo.|| ||

3. Kathañ ca bhikkhave puggalo samaṇa-m-acalo hoti?|| ||

Idha, bhikkhave, bhikkhu sekho hoti appattamānaso,||
anuttaraṃ yoga-k-khemaṃ patthayamāno viharati.|| ||

Evaṃ kho bhikkhave puggalo samaṇa-m-acalo hoti.|| ||

Kathañ ca bhikkhave puggalo samaṇa-puṇḍarīko hoti?|| ||

Idha, bhikkhave, bhikkhu pañca-s-upādāna-k-khandhesu udaya-b-bay-ā-nupassī viharati:|| ||

Iti rūpaṃ,||
iti rūpassa samudayo,||
iti rūpassa attha-gamo.|| ||

Iti vedanā,||
iti vedanāya samudayo,||
iti vedanāya attha-gamo.|| ||

Iti saññā,||
iti saññāya samudayo,||
iti saññāya attha-gamo.|| ||

Iti saṅkhārā,||
iti saṅkhārānaṃ samudayo,||
iti saṅkhāranaṃ attha-gamo.|| ||

Iti viññāṇaṃ,||
iti viññāṇassa samudayo,||
iti viññāṇassa attha-gamoti.|| ||

No ca kho aṭṭha-vimokkhe kāyena phassitvā viharati.|| ||

Evaṃ kho bhikkhave puggalo samaṇa-puṇḍarīko hoti.|| ||

Kathañ ca bhikkhave puggalo samaṇa-padumo hoti?|| ||

Idha, bhikkhave, bhikkhu pañca-s-upādāna-k-khandhesu udaya-b-bay-ā-nupassī viharati:|| ||

Iti rūpaṃ,||
iti rūpassa samudayo,||
iti rūpassa attha-gamo.|| ||

Iti vedanā,||
iti vedanāya samudayo,||
iti vedanāya attha-gamo.|| ||

Iti saññā,||
iti saññāya samudayo,||
iti saññāya attha-gamo.|| ||

Iti saṅkhārā,||
iti saṅkhārānaṃ samudayo,||
iti saṅkhāranaṃ attha-gamo.|| ||

Iti viññāṇaṃ,||
iti viññāṇassa samudayo,||
iti viññāṇassa [91] attha-gamo ti.|| ||

Aṭṭha ca vimokkhe kāyena phassitvā viharati.|| ||

Evaṃ kho bhikkhave puggelo samaṇa-padumo hoti.|| ||

Kathañ ca bhikkhave puggalo samaṇesu samaṇa-sukhumālo hoti?|| ||

Idha, bhikkhave, bhikkhu yācito va bahulaṃ cīvaraṃ paribhuñjati,||
appaṃ ayācito.|| ||

Yācito va bahulaṃ piṇḍa-pātaṃ paribhuñjati,||
appaṃ ayācito.|| ||

Yācito va bahulaṃ sen'āsanaṃ paribhuñjati,||
appaṃ ayācito.|| ||

Yācito va bahulaṃ gilāna-paccaya-bhesajja-parikkhāraṃ paribhuñjati,||
appaṃ ayācito.|| ||

Ye hi kho pana sabrahma-cārīhi saddhiṃ viharati,||
tyāssa manāpen'eva bahulaṃ kāya-kammena samud'ācaranti,||
appaṃ amanāpena.|| ||

Manāpen'eva bahulaṃ vacī-kammena samud'ācaranti,||
appaṃ amanāpena.|| ||

Manāpen'eva bahulaṃ mano-kammena samud'ācaranti,||
appaṃ amanāpena.|| ||

Manāpaṃ yeva bahulaṃ upahāraṃ upaharanti,||
appaṃ amanāpaṃ.|| ||

Yāni kho pana tāni vedayitāni pitta-samūṭ-ṭhānāni vā||
semha-samūṭ-ṭhānāni vā||
vāta-samūṭ-ṭhānāni vā||
sanni-pātikāni vā||
utuparināmajāni vā||
visama parihārajāni vā||
opakka-mikāni vā||
kamma-vipākajāni vā,||
tān'assa na bahu-d-eva uppajjanti||
appābādho hoti.|| ||

Catunnaṃ jhānānaṃ ābhiceta-sikānaṃ diṭṭha-dhamma-sukha-vihārānaṃ nikāma-lābhī hoti akiccha-lābhī akasira-lābhī.|| ||

Āsavānaṃ khayā anāsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharati.|| ||

Evaṃ kho bhikkhave puggalo samaṇesu samaṇa-sukhumālo hoti.|| ||

Yaṃ hi taṃ bhikkhave sammā vadamāno vadeyya||
'samaṇesu samaṇa-sukhumālo' ti||
mam eva taṃ bhikkhave sammā vadamāno vadeyya||
'samaṇesu samaṇa-sukhumālo' ti.|| ||

Ime kho bhikkhave cattāro puggalā santo saṃvijj'amānā lokasmin ti.|| ||

Macala Vagga Catuttho

 


Contact:
E-mail
Copyright Statement