Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Catukka Nipāta
X: Asura Vagga

Sutta 97

Khippanisanti Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[97]

[1][pts] Cattāro'me bhikkhave puggalā santo saṃvijj'amānā lokasmiṃ.|| ||

Katame cattāro?|| ||

Attahitāya paṭipanno no parahitāya.|| ||

Parahitāya paṭipanno no attahitāya.|| ||

N'eva attahitāya paṭipanno no parahitāya.|| ||

Attahitāya ca paṭipanno parahitāya ca.|| ||

2. Kathañ ca bhikkhave puggalo attahitāya paṭipanno no parahitāya?|| ||

Idha, bhikkhave, ekacco puggalo khippa-nisantī ca hoti kusalesu dhammesu.|| ||

Sutānaṃ ca dhammānaṃ dhārakajātiko hoti.|| ||

Dhatānaṃ ca dhammānaṃ atthupapari-k-khī hoti.|| ||

Attham aññāya dhammam aññāya Dhamm-ā-nu-Dhamma-paṭipanno hoti.|| ||

No ca kalyāṇa-vāco hoti kalyāṇa-vākkaraṇo||
poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā.|| ||

N'eva sandassako samādapako samuttejako sampahaṃsako sabrahma-cārīnaṃ.|| ||

Evaṃ kho bhikkhave puggalo attahitāya paṭipanno hoti no parahitāya.|| ||

3. Kathañ ca bhikkhave puggalo parahitāya paṭipanno hoti no attahitāya?|| ||

Idha, bhikkhave, ekacco puggalo na h'eva kho khippa-nisantī hoti kusalesu dhammesu.|| ||

No ca sutānaṃ dhammānaṃ dhārakajātiko hoti.|| ||

No ca dhatānaṃ dhammānaṃ atthūpaparikkhī hoti.|| ||

No ca attham aññāya dhammam aññāya Dhamm-ā-nu-Dhamma-paṭipanno hoti.|| ||

Kalyāṇa-vāco ca hoti kalyāṇa-vākkaraṇo||
poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā.|| ||

Sandassako ca hoti samādapako samuttejako sampahaṃsako sabrahma-cārīnaṃ.|| ||

Evaṃ kho bhikkhave puggalo parahitāya paṭipanno hoti no attahitāya.|| ||

[98] 4. Kathañ ca bhikkhave puggalo n'ev'attahitāya paṭipanno hoti no parahitāya?|| ||

Idha, bhikkhave, ekacco puggalo na h'eva kho khippa-nisantī hoti kusalesu dhammesu.|| ||

No ca sutānaṃ dhammānaṃ dhārakajātiko hoti.|| ||

No ca dhatānaṃ dhammānaṃ atthupapari-k-khī hoti.|| ||

No ca attham aññāya dhammam aññāya Dhamm-ā-nu-Dhamma-paṭipanno hoti.|| ||

No ca kalyāṇa-vāco hoti kalyāṇa-vākkaraṇo||
poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā.|| ||

No ca sandassako hoti samādapako samuttejako sampahaṃsako sabrahma-cārīnaṃ.|| ||

Evaṃ kho bhikkhave puggalo n'evattahitāya paṭipanno hoti no parahitāya.|| ||

5. Kathañ ca bhikkhave puggalo attahitāya ca paṭipanno hoti parahitāya ca?|| ||

Idha, bhikkhave, ekacco puggalo khippa-nisantī ca hoti kusalesu dhammesu.|| ||

Sutānañ ca dhammānaṃ dhārakajātiko hoti.|| ||

Dhatānañ ca dhammānaṃ atthupapari-k-khī hoti.|| ||

Attham aññāya dhammam aññāya Dhamm-ā-nu-Dhamma-paṭipanno hoti.|| ||

Kalyāṇa-vāco hoti kalyāṇa-vākkaraṇo||
poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā.|| ||

Sandassako ca hoti samādapako samuttejako sampahaṃsako sabrahma-cārīnaṃ.|| ||

Evaṃ kho bhikkhave puggalo attahitāya ca paṭipanno hoti parahitāya ca.|| ||

Ime kho bhikkhave cattāro puggalā santo saṃvijj'amānā lokasmin ti.|| ||

 


Contact:
E-mail
Copyright Statement