Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Catukka Nipāta
XI: Valāhaka Vagga

Sutta 107

Mūsikā Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


 

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Catasso imā bhikkhave mūsikā.|| ||

Katamā catasso?|| ||

Gādhaṃ khattā no vasitā,||
vasitā no gādhaṃ khattā,||
n'eva gādhaṃ khattā no vasitā,||
gādhaṃ khattā ca vasitā ca.|| ||

Imā kho bhikkhave catasso mūsikā.|| ||

Evam eva kho bhikkhave cattāro'me mūsikūpamā puggalā santo saṃvijj'amānā lokasmiṃ.|| ||

Katame cattāro?|| ||

Gādhaṃ khattā no vasitā,||
vasitā no gādhaṃ khattā,||
n'eva gādhaṃ khattā no vasitā,||
gādhaṃ khattā ca vasitā ca.|| ||

[108] Kathañ ca bhikkhave puggalo gādhaṃ khattā hoti vasitā?|| ||

Idha, bhikkhave, ekacco puggalo dhammaṃ pariyāpuṇāti:||
suttaṃ geyyaṃ veyyākaraṇaṃ gāthaṃ udānaṃ iti-vuttakaṃ jātakaṃ abbhuta-dhammaṃ vedallaṃ.|| ||

So "Idaṃ dukkhan" ti yathā-bhūtaṃ na-p-pajānāti.|| ||

"Ayaṃ dukkha-samudayo" ti yathā-bhūtaṃ na-p-pajānāti.|| ||

"Ayaṃ dukkha-nirodho" ti yathā-bhūtaṃ na-p-pajānāti.|| ||

"Ayaṃ dukkha-nirodha-gāminī paṭipadā" ti yathā-bhūtaṃ na-p-pajānāti.|| ||

Evaṃ kho bhikkhave puggalo gādhaṃ khattā hoti no vasitā.|| ||

Seyyathā pi sā bhikkhave mūsikā gādhaṃ khattā no vasitā,||
tath'ūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.|| ||

Kathañ ca bhikkhave puggalo vasitā hoti no gādhaṃ khattā?|| ||

Idha, bhikkhave, ekacco puggalo n'eva dhammaṃ pariyāpuṇāti:||
suttaṃ geyyaṃ veyyākaraṇaṃ gāthaṃ udānaṃ iti-vuttakaṃ jātakaṃ abbhūta-dhammaṃ vedallaṃ.|| ||

So "Idaṃ dukkhan" ti yathā-bhūtaṃ pajānāti.|| ||

"Ayaṃ dukkha-samudayo" ti yathā-bhūtaṃ pajānāti.|| ||

"Ayaṃ dukkha-nirodho" ti yathā-bhūtaṃ pajānāti.|| ||

"Ayaṃ dukkha-nirodha-gāminī paṭipadā" ti yathā-bhūtaṃ pajānāti.|| ||

Evaṃ kho bhikkhave puggalo vasitā hoti no gādhaṃ khattā.|| ||

Seyyathā pi sā bhikkhave mūsikā vasitā no gādhaṃ khattā,||
tath'ūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.|| ||

Kathañ ca bhikkhave puggalo n'eva gādhaṃ khattā hoti no vasitā?|| ||

Idha, bhikkhave, ekacco puggalo dhammaṃ na pariyāpuṇāti:||
suttaṃ geyyaṃ veyyākaraṇaṃ gāthaṃ udānaṃ iti-vuttakaṃ jātakaṃ abbhuta-dhammaṃ vedallaṃ.|| ||

So "Idaṃ dukkhan" ti yathā-bhūtaṃ na-p-pajānāti.|| ||

"Ayaṃ dukkha-samudayo" ti yathā-bhūtaṃ na-p-pajānāti.|| ||

"Ayaṃ dukkha-nirodho" ti yathā-bhūtaṃ na-p-pajānāti.|| ||

"Ayaṃ dukkha-nirodha-gāminī paṭipadā" ti yathā-bhūtaṃ na-p-pajānāti.|| ||

Evaṃ kho bhikkhave puggalo n'eva gādhaṃ khattā hoti no vasitā.|| ||

Seyyathā pi sā bhikkhave mūsikā n'eva gādhaṃ khattā no vasitā,||
tath'ūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.|| ||

Kathañ ca bhikkhave puggalo gādhaṃ khattā ca hoti vasitā ca?|| ||

Idha, bhikkhave, ekacco puggalo dhammaṃ pariyāpuṇāti:||
suttaṃ geyyaṃ veyyākaraṇaṃ gāthaṃ udānaṃ iti-vuttakaṃ jātakaṃ abbhūta-dhammaṃ vedallaṃ.|| ||

So "Idaṃ dukkhan" ti yathā-bhūtaṃ pajānāti.|| ||

"Ayaṃ dukkha-samudayo" ti yathā-bhūtaṃ pajānāti.|| ||

"Ayaṃ dukkha-nirodho" ti yathā-bhūtaṃ pajānāti.|| ||

"Ayaṃ dukkha-nirodha-gāminī paṭipadā" ti yathā-bhūtaṃ pajānāti.|| ||

Evaṃ kho bhikkhave puggalo gādhaṃ khattā ca hoti vasitā ca.|| ||

Seyyathā pi sā bhikkhave mūsikā gādhaṃ khattā ca vasitā,||
tath'ūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.|| ||

Ime kho bhikkhave cattāro mūsikūpamā puggalā santo saṃvijj'amānā lokasmin ti.|| ||

 


Contact:
E-mail
Copyright Statement