Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Catukka Nipāta
XI: Valāhaka Vagga

Sutta 110

Āsivisa Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[110]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Cattāro'me bhikkhave āsivisā.|| ||

Katame cattāro?|| ||

Āgataviso na ghora-viso,||
ghora-viso na āgataviso,||
āgataviso ca ghora-viso ca,||
nevāgataviso na ghora-viso.|| ||

Ime kho bhikkhave cattāro āsivisā. [111] Evam eva kho, bhikkhave, cattāro'me āsivisūpamā puggalā santo saṃvijmānā lokasmiṃ.|| ||

Katame cattāro?|| ||

Āgataviso na ghora-viso,||
ghora-viso na āgataviso,||
āgataviso ca ghora-viso ca,||
nevāgataviso na ghora-viso.|| ||

Kathañ ca bhikkhave puggalo āgataviso hoti na ghora-viso?|| ||

Idha, bhikkhave, ekacco puggalo abhiṇhaṃ kujjhati.|| ||

So ca khvassa kodho na dīgha-rattaṃ anuseti.|| ||

Evaṃ kho bhikkhave puggalo āgataviso hoti na ghora-viso.|| ||

Seyyathā pi so bhikkhave āsīviso āgataviso na ghora-viso,||
tath'ūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.|| ||

Kathañ ca bhikkhave puggalo ghora-viso hoti na āgataviso?|| ||

Idha, bhikkhave, ekacco puggalo na heva kho abhiṇhaṃ kujjhati.|| ||

So ca khvassa kodho dīgha-rattaṃ anuseti.|| ||

Evaṃ kho bhikkhave puggalo ghora-viso hoti na āgataviso.|| ||

Seyyathā pi so bhikkhave āsiviso ghora-viso na āgataviso,||
tath'ūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.|| ||

Kathañ ca bhikkhave puggalo āgataviso ca hoti ghora-viso ca?|| ||

Idha, bhikkhave, ekacco puggalo abhiṇhaṃ kujjhati.|| ||

So ca khvassa kodho dīgha-rattaṃ anuseti.|| ||

Evaṃ kho bhikkhave puggalo āgataviso ca hoti ghora-viso ca.|| ||

Seyyathā pi so bhikkhave āsiviso āgataviso ca ghora-viso ca,||
tath'ūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.|| ||

Kathañ ca bhikkhave puggalo nevāgataviso hoti na ghora-viso?|| ||

Idha, bhikkhave, ekacco puggalo na heva kho abhiṇhaṃ kujjhati.|| ||

So ca khvassa kodho na dīgha-rattaṃ anuseti.|| ||

Evaṃ kho bhikkhave puggalo nevāgataviso na ghora-viso.|| ||

Seyyathā pi so bhikkhave āsiviso nevāgataviso na ghora-viso,||
tath'ūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.|| ||

Ime kho bhikkhave cattāro āsivisūpamā puggalā santo saṃvijj'amānā lokasmin" ti.|| ||

Valāhaka Vagga Paṭhama

 


Contact:
E-mail
Copyright Statement