Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Catukka Nipāta
XIII: Bhaya Vagga

Sutta 121

Tatiya Bhaya Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[121]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Cattār'imāni bhikkhave bhayāni.|| ||

Katamāni cattāri?|| ||

Attānuvāda-bhayaṃ,||
parānuvāda-bhayaṃ,||
daṇḍa-bhayaṃ,||
duggati-bhayaṃ.|| ||

3. Katamañ ca bhikkhave attānuvāda-bhayaṃ?|| ||

Idha, bhikkhave, ekacco iti paṭisañcikkhati:|| ||

'Ahañ c'eva kho pana||
kāyena du-c-caritaṃ careyyaṃ||
vācāya du-c-caritaṃ careyyaṃ,||
manasā du-c-caritaṃ careyyaṃ,||
kiñ ca taṃ maṃ attā sīlato na upavadeyyā' ti?|| ||

So attānuvāda-bhayassa bhīto||
kāya-du-c-caritaṃ pahāya kāya-su-caritaṃ bhāveti||
vacī-du-c-caritaṃ pahāya vacī-su-caritaṃ bhāveti||
mano-du-c-caritaṃ pahāya mano-su-caritaṃ bhāveti||
suddhaṃ attāṇaṃ pariharati.|| ||

Idaṃ vuccati bhikkhave attānuvāda-bhayaṃ.|| ||

4. Katamañ ca bhikkhave parānuvāda-bhayaṃ?|| ||

[122] Idha bhikkhave ekacco iti paṭisañcikkhati:|| ||

'Ahañ c'eva kho pana||
kāyena du-c-caritaṃ careyyaṃ,||
vācāya du-c-caritaṃ careyyaṃ,||
manasā du-c-caritaṃ careyyaṃ,||
kiṃ ca taṃ maṃ pare sīlato na upavadeyyun' ti?|| ||

So parānuvāda-bhayaṃ bhīto||
kāya-du-c-caritaṃ pahāya kāya-su-caritaṃ bhāveti||
vacī-du-c-caritaṃ pahāya vacī-su-caritaṃ bhāveti||
mano-du-c-caritaṃ pahāya mano-su-caritaṃ bhāveti||
suddhaṃ attāṇaṃ pariharati.|| ||

Idaṃ vuccati bhikkhave parānuvāda-bhayaṃ.|| ||

5. Katamañ ca bhikkhave daṇḍa-bhayaṃ?|| ||

Idha, bhikkhave, ekacco passati coraṃ āgucāriṃ rājāno gahetvā vividhā kamma-kāraṇā kārente -||
kasāhi pi tāḷente,||
vettahi pi tāḷente,||
addhadaṇḍehi pi tāḷente,||
hattham pi chindante,||
pādam pi chindante,||
hattha-padam pi chindante,||
kaṇṇam pi chindante,||
nāsam pi chindante,||
kaṇṇanāsam pi chindante,||
bilaṅgathālikam pi karonte,||
saṅkhamuṇḍikam pi karonte,||
rāhu-mukham pi karonte,||
joti-mālikam pi karonte,||
hatthapajjotikam pi karonte,||
erakavattikam pi karonte,||
cīrakavāsikam pi karonte,||
eṇeyyakam pi karonte,||
balisamaṃsikam pi karonte,||
kahāpaṇakam pi karonte,||
khārāpatacchikam pi karonte,||
palighaparivattikam pi karonte,||
palālapīṭhakam pi karonte,||
tattena pi telena osiñcante,||
osiñncante sunakhehi pi khādāpente,||
jīvantam pi sūle uttāsente,||
asinā pi sīsaṃ chindante.|| ||

Tass'evaṃ hoti||
'Yathā-rūpānaṃ kho pāpakānāṃ kammānaṃ hetu coraṃ āgucāriṃ rājāno gahetvā vividhā kamma-kāraṇā kārenti:|| ||

Kasāhi pi tāḷente,||
vettahi pi tāḷente,||
addhadaṇḍehi pi tāḷente,||
hattham pi chindante,||
pādam pi chindante,||
hattha-padam pi chindante, kaṇṇam pi chindante,||
nāsam pi chindante,||
kaṇṇanāsam pi chindante,||
bilaṅgathālikam pi karonte,||
saṅkhamuṇḍikam pi karonte,||
rāhu-mukham pi karonte,||
joti-mālikam pi karonte,||
hatthapajjotikam pi karonte,||
erakavattikam pi karonte,||
cīrakavāsikam pi karonte,||
eṇeyyakam pi karonte,||
balisamaṃsikam pi karonte,||
kahāpaṇakam pi karonte,||
khārāpatacchikam pi karonte,||
palighaparivattikam pi karonte,||
palālapīṭhakam pi karonte,||
tattena pi telena osiñcante,||
osiñncante sunakhehi pi khādāpente,||
jīvantam pi sūle uttāsente,||
asinā pi sīsaṃ chindante,||
ahaṃ c'eva kho pana eva-rūpaṃ pāpakaṃ kammaṃ kareyyaṃ,||
mam pi rājāno gahetvā eva-rūpā vividhā kamma-kāraṇā kāreyyuṃ:||
kasāhi pi tāḷeyyuṃ,||
vettehi pi tāḷeyyuṃ,||
addhadaṇḍakehi pi tāḷeyyuṃ,||
hattham pi chindeyyuṃ,||
pādam pi chindeyyuṃ,||
hatthapādam pi chindeyyuṃ,||
kaṇṇam pi chindeyyuṃ,||
nāsam pi chindeyyuṃ,||
kaṇṇanāsam pi chindeyyuṃ,||
bilaṅgathālikam pi kareyyuṃ,||
saṅkhamuṇḍikam pi kareyyuṃ,||
rāhu-mukham pi kareyyuṃ,||
joti-mālikam pi kareyyuṃ,||
hatthapajjotikam pi kareyayyuṃ,||
erakavattikam pi kareyyuṃ,||
cīrakavāsikam pi kareyyuṃ,||
eṇeyyakam pi kareyyuṃ,||
balisamaṃsikam pi kareyyuṃ,||
kahāpaṇakam pi kareyyuṃ,||
khārāpatacchikam pi kareyyuṃ,||
palighaparivattikam pi kareyyuṃ,||
palālapīṭhakam pi kareyyuṃ,||
tattena pi telena osiñceyyuṃ,||
osiñncante sunakhehi pi khādāpeyyuṃ,||
jīvantam pi sūle uttāseyyuṃ,||
asinā pi sīsaṃ chindeyyun' ti,|| ||

So daṇḍa-bhayassa bhīto na paresaṃ pābhataṃ palumpanto vicarati.|| ||

Idaṃ vuccati bhikkhave daṇḍa-bhayaṃ.|| ||

[123] 6. Katamañ ca bhikkhave duggati-bhayaṃ?|| ||

Idha, bhikkhave, ekacco iti paṭisañcikkhati:|| ||

Kāya-du-c-caritassa kho pāpako vipāko abhisamparāyaṃ||
vacī-du-c-caritassa pāpako vipāko abhisamparāyaṃ||
mano-du-c-caritassa pāpako vipako abhisamparāyaṃ.|| ||

'Ahaṃ c'eva kho pana||
kāyena du-c-caritaṃ careyyaṃ,||
vācāya du-c-caritaṃ careyyaṃ,||
manasā du-c-caritaṃ careyyaṃ,||
kiñ ca taṃ yāhaṃ na kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapa-j-jeyyan' ti,|| ||

So duggati-bhayassa bhīto||
kāya-du-c-caritaṃ pahāya kāya-su-caritaṃ bhāveti||
vacī-du-c-caritaṃ pahāya vacī-su-caritaṃ bhāveti||
mano-du-c-caritaṃ pahāya mano-su-caritaṃ bhāveti||
suddhaṃ attāṇaṃ pariharati.|| ||

Idaṃ vuccati bhikkhave duggati-bhayaṃ.|| ||

Imani kho bhikkhave cattāri bhayānī" ti.|| ||

 


Contact:
E-mail
Copyright Statement