Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Catukka Nipāta
XIII: Bhaya Vagga

Sutta 123

Puggala Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[126]

[1][pts][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Cattāro'me bhikkhave puggalā santo saṃvijj'amānā lokasmiṃ.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, ekacco puggalo vivicc'eva kāmehi vivicca akusalehi dhammehi savittakaṃ sa-vicāraṃ viveka-jaṃ pīti-sukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati.|| ||

So tad assādeti taṃ nikāmeti tena ca vittiṃ āpajjati.|| ||

Tattha ṭhito tad-adhimutto tabbahula-vihārī aparihīno kālaṃ kurumāno brahma-kāyikānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Brahma-kāyikānaṃ bhikkhave devānaṃ kappo āyu-p-pamāṇaṃ.|| ||

Tattha puthujjano yāvatāyukaṃ ṭhatvā yāvatakaṃ tesaṃ devānaṃ āyu-p-pamāṇaṃ taṃ sabbaṃ khepetvā Nirayam pi gacchati.|| ||

Tiracchāna-yonim pi gacchati.|| ||

Petti-visayam pi gacchati.|| ||

Bhaghavato pana sāvako tattha yāvatāyukaṃ ṭhatvā yāvatakaṃ tesaṃ devānaṃ āyu-p-pamāṇaṃ taṃ sabbaṃ khepetvā tasmiṃ yeva bhave parinibkhāyati.|| ||

Ayaṃ kho bhikkhave viseso, ayaṃ adhippāyo,||
idaṃ nānā-karaṇaṃ sutavato ariya-sāvakassa a-s-sutavatā puthujjanena yad idaṃ gatiyā upapattiyā sati.|| ||

[127] 3. Puna ca paraṃ bhikkhave idh'ekacco puggalo vitakka-vicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodi-bhāvaṃ avitakkaṃ avicāraṃ samādhi-jaṃ pīti-sukhaṃ dutiyaṃ jajhānaṃ upasampajja viharati.|| ||

So tad assādeti taṃ nikāmeti tena ca vittiṃ āpajjati.|| ||

Tattha ṭhito tad-adhimutto tabbahula-vihārī aparihīno kālaṃ kurumāno Ābhassarānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ābhassarānaṃ bhikkhave devānāṃ dve kappā ayuppamāṇaṃ.|| ||

Tattha puthujjano yāvatāyukaṃ ṭhatvā yāvatakaṃ tesaṃ devānaṃ āyu-p-pamāṇaṃ taṃ sabbaṃ khepetvā Nirayam pi gacchati tiracchāna-yonim pi gacchati petti-visayam pi gacchati.|| ||

Bhagavato pana sāvako tattha yāvatāyukaṃ ṭhatvā yāvatakaṃ tesaṃ devānaṃ āyu-p-pamāṇaṃ taṃ sabbaṃ khepetvā tasmiṃ yeva bhave parinibkhāyati.|| ||

Ayaṃ kho bhikkhave viseso.|| ||

Ayaṃ adhippāyo.|| ||

Idaṃ nānā-karaṇaṃ sutavato ariya-sāvakassa a-s-sutavatā puthujjanena yad idaṃ gatiyā upapattiyā sati.|| ||

4. Puna ca paraṃ bhikkhave idh'ekacco puggalo pītiyā ca virāgā upekkhako ca viharati satā ca sampajāno sukhaṃ ca kāyena paṭisaṃvedeti yaṃ taṃ ariyā āvikkhanti 'Upekkhako satimā sukha-vihārī' ti tatiyaṃ jajhānaṃ upasampajja viharati.|| ||

So tad assādeti tan nikāmeti tena ca vittiṃ āpajjati.|| ||

Tattha ṭhito tad-adhimutto tabbahula-vihārī aparihīno kālaṃ kurumāno Subhakiṇṇānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Subhakiṇhānaṃ bhikkhave devānaṃ cattāro kappā āyu-p-pamāṇaṃ.|| ||

Tattha puthujjano yāvatāyukaṃ ṭhatvā yāvatakaṃ tesaṃ devānaṃ āyu-p-pamāṇaṃ taṃ sabbaṃ khepetvā Nirayam pi gacchati tiracchāna-yonim pi gacchati petti-visayam pi gacchati.|| ||

Bhagavato pana sāvako tattha yāvatāyukaṃ ṭhatvā yāvatakaṃ tesaṃ devānaṃ āyu-p-pamāṇaṃ taṃ sabbaṃ khepetvā tāsmiṃ yeva bhave parinibkhāyati.|| ||

Ayaṃ kho bhikkhave viseso, ayaṃ adhippāyo,||
idaṃ nānā-karaṇaṃ sutavato ariya-sāvakassa a-s-sutavatā puthujjanena yad idaṃ gatiyā upapattiyā sati.|| ||

5. Puna ca paraṃ bhikkhave idh'ekacco puggalo sukhassa ca pahāṇā-dukkhasasa ca pahāṇā pubb'eva somanassa-domanassānaṃ attha-gamā adukkha-ṃ-asukhaṃ upekkhā-sati-pārisuddhiṃ catutthaṃ jajhānaṃ upasampajja viharati.|| ||

So tad assādeti tan nikākameti tena ca vittiṃ āpajjati.|| ||

Tattha [128] ṭhito tad-adhimutto tabbahula-vihārī aparihīno kālaṃ kurumāno Vehapphalānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Vehapphalānaṃ bhikkhave devānaṃ pañca kappa-satāni āyu-p-pamāṇaṃ tattha puthujjano yāvatāyukaṃ ṭhatvā yāvatakaṃ tesaṃ devānaṃ āyu-p-pamāṇaṃ taṃ sabbaṃ khepetvā Nirayam pi gacchati tiracchāna-yonim pi gacchati pentivisayam pi gacchati.|| ||

Bhagavato pana sāvako tattha yāvatāyukaṃ ṭhatvā yāvatakaṃ tesaṃ devānaṃ āyu-p-pamāṇaṃ taṃ sabbaṃ khepetvā tasmiṃ yeva bhave parinbkhāyati.|| ||

Ayaṃ kho bhikkhave viseso, ayaṃ adhippāyo,||
idaṃ nānā-karaṇaṃ sutavato ariya-sāvakassa a-s-sutavatā puthujjanena yad idaṃ gatiyā upapattiyā sati.|| ||

Ime kho bhikkhave cattāro puggalā santo saṃvijj'amānā lokasmin ti.|| ||

 


Contact:
E-mail
Copyright Statement