Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Catukka Nipāta
XIII: Bhaya Vagga

Sutta 124

Dutiya Puggala Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[128]

[1][pts][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Cattāro'me bhikkhave puggalā santo saṃvijja mānā lokasmiṃ.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, ekacco puggalo vivicc'eva kāmehi vivicca akusalehi dhammehi sa-vitakkaṃ sa-vicāraṃ viveka-jaṃ pīti-sukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati.|| ||

So yad eva tattha hoti rūpa-gataṃ vedanā-gataṃ saññā-gataṃ saṅkhāra-gataṃ viññāṇa-gataṃ, te dhamme anicchato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati.|| ||

So kāyassa bhedā param maraṇā Suddhāvāsānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ bhikkhave upapatti asādhāraṇā puthujjanehi.|| ||

Puna ca paraṃ bhikkhave idh'ekacco puggalo vitakka-vicārānaṃ vupasamā ajjhattaṃ sampasādanaṃ cetaso ekodi-bhāvaṃ avitakkaṃ avicāraṃ samādhi-jaṃ pīti-sukhaṃ dutiyaṃ jajhānaṃ upasampajja viharati.|| ||

So yad eva tattha hoti rūpa-gataṃ vedanā-gataṃ saññā-gataṃ saṅkhāra-gataṃ viññāṇa-gataṃ,||
te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati.|| ||

So kāyassa bhedā param maraṇā Suddhāvāsanaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ bhikkhave uppajjati.|| ||

Ayaṃ bhikkhave upapatti asādhāraṇā puthujjanehi.|| ||

Puna ca paraṃ bhikkhave idh'ekacco puggalo||
pītiyā ca virāgā||
upekhako ca vihāsiṃ||
sato ca sampajāno,||
sukhañ ca kāyena paṭisaṃvedesiṃ,||
yaṃ taṃ ariyā ācikkhanti||
'Upekhako satimā sukha-vihārī' ti||
tatiyaṃ jhānaṃ upasampajja viharati.|| ||

So yad eva tattha hoti rūpa-gataṃ vedanā-gataṃ saññā-gataṃ saṅkhāra-gataṃ viññāṇa-gataṃ te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anantato samanupassata.|| ||

So kāyassa bhedā param maraṇā Suddhāvasānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ bhikkhave uppajjati.|| ||

Ayaṃ bhikkhave upapatti asādhāraṇā puthujjanehi.|| ||

Puna ca paraṃ bhikkhave idh'ekacco puggalo||
sukhassa ca pahānā||
dukkhassa ca pahānā||
pubb'eva somanassa-domanassānaṃ atthaṇgamā||
adukkhaṃ||
asukhaṃ||
upekhā sati-pārisuddhiṃ||
catutthaṃ jhānaṃ upasampajja viharati.|| ||

So yad eva tattha hoti rūpa-gataṃ vedanā-gataṃ saññā-gataṃ saṅkhāra-gataṃ viññāṇa-gataṃ te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anantato samanupassata.|| ||

So kāyassa bhedā param maraṇā Suddhāvasānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ bhikkhave uppajjati.|| ||

Ayaṃ bhikkhave upapatti asādhāraṇā puthujjanehi.|| ||

Ime kho bhikkhave cattāro puggalā santo saṃvijj'amānā lokasmin ti.|| ||

 


Contact:
E-mail
Copyright Statement