Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Catukka Nipāta
XIII: Bhaya Vagga

Sutta 127

Tathāgata Acchariya Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[130]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Tathāgatassa bhikkhave arahato Sammā Sambuddhassa pātu-bhāvā cattāro acchariyā abbhutā dhammā pātu-bhavanti.|| ||

Katame cattāro?|| ||

Yadā bhikkhave bodhisatto Tusitā kāyā cavitvā sato sampajāno mātu-kucchiṃ okkamati,||
atha sa-devake loke sa-Mārake sabrahamke,||
sa-s-samaṇa-brāhmaṇiyā pajāya sadeva-manussāya appamāṇo uḷāro obhāso pātu-bhavati ati-k-kamm'eva devānaṃ devānubhāvanaṃ.|| ||

Yā pi tā lokantarikā aghā asaṃvutā andhakārā andhakāratimisā yattha p'imesaṃ candima-suriyānaṃ evaṃ mahiddhikānaṃ evaṃ mah-ā-nubhāvanaṃ ābhā nānubhonti,||
tattha pi appamāṇo uḷāro obhāso pātu-bhavati ati-k-kamm'eva devānaṃ devānubhāvaṃ.|| ||

Ye pi tattha Satthā upapannā te pi ten'obhāsena añña-maññaṃ sañjānanti:|| ||

'Aññe pi kira bho santi sattā idh'ūpapannā' ti.|| ||

[131] Tathāgatassa bhikkhave arahato Sammā Sambuddhassa pātu-bhāvā ayaṃ paṭhamo acchariyo abbhuto dhammo pātu-bhavati.|| ||

 


 

3. Puna ca paraṃ bhikkhave yadā bodhisatto sato sampajāno mātu kucchismā ni-k-khamati,||
atha sa-devake loke sa-Mārake sabrahamke,||
sa-s-samaṇa-brāhmaṇiyā pajāya sadeva-manussāya appamāṇo uḷāro obhāso pātu-bhavati ati-k-kamm'eva devānaṃ devānubhāvanaṃ.|| ||

Yā pi tā lokantarikā aghā asaṃvutā andhakārā andhakāratimisā yattha p'imesaṃ candima-suriyānaṃ evaṃ mahiddhikānaṃ evaṃ mah-ā-nubhāvanaṃ ābhā nānubhonti,||
tattha pi appamāṇo uḷāro obhāso pātu-bhavati ati-k-kamm'eva devānaṃ devānubhāvaṃ.|| ||

Ye pi tattha Satthā upapannā te pi ten'obhāsena añña-maññaṃ sañjānanti:|| ||

'Aññe pi kira bho santi sattā idh'ūpapannā' ti.|| ||

Tathāgatassa bhikkhave arahato Sammā Sambuddhassa pātu-bhāvā ayaṃ dutiyo acchariyo abbhuto dhammo pātu-bhavati.|| ||

 


 

4. Puna ca paraṃ bhikkhave yadā Tathāgato anuttaraṃ sammā-sambodhiṃ abhisambujjhati,||
atha sa-devake loke sa-Mārake sabrahamke,||
sa-s-samaṇa-brāhmaṇiyā pajāya sadeva-manussāya appamāṇo uḷāro obhāso pātu-bhavati ati-k-kamm'eva devānaṃ devānubhāvanaṃ.|| ||

Yā pi tā lokantarikā aghā asaṃvutā andhakārā andhakāratimisā yattha p'imesaṃ candima-suriyānaṃ evaṃ mahiddhikānaṃ evaṃ mah-ā-nubhāvanaṃ ābhā nānubhonti,||
tattha pi appamāṇo uḷāro obhāso pātu-bhavati ati-k-kamm'eva devānaṃ devānubhāvaṃ.|| ||

Ye pi tattha Satthā upapannā te pi ten'obhāsena añña-maññaṃ sañjānanti:|| ||

'Aññe pi kira bho santi sattā idh'ūpapannā' ti.|| ||

Tathāgatassa bhikkhave arahato Sammā Sambuddhassa pātu-bhāvā ayaṃ tatiyo acchariyo abbhuto dhammo pātu-bhavati.|| ||

 


 

5. Puna ca paraṃ bhikkhave yadā Tathāgato anuttaraṃ Dhamma-cakkaṃ pavatteti,||
atha sa-devake loke sa-Mārake sabrahamke,||
sa-s-samaṇa-brāhmaṇiyā pajāya sadeva-manussāya appamāṇo uḷāro obhāso pātu-bhavati ati-k-kamm'eva devānaṃ devānubhāvanaṃ.|| ||

Yā pi tā lokantarikā aghā asaṃvutā andhakārā andhakāratimisā yattha p'imesaṃ candima-suriyānaṃ evaṃ mahiddhikānaṃ evaṃ mah-ā-nubhāvanaṃ ābhā nānubhonti,||
tattha pi appamāṇo uḷāro obhāso pātu-bhavati ati-k-kamm'eva devānaṃ devānubhāvaṃ.|| ||

Ye pi tattha Satthā upapannā te pi ten'obhāsena añña-maññaṃ sañjānanti:|| ||

'Aññe pi kira bho santi sattā idh'ūpapannā' ti.|| ||

Tathāgatassa bhikkhave arahato Sammā Sambuddhassa pātu-bhāvā ayaṃ catuttho acchariyo abbhuto dhammo pātu-bhavati.|| ||

Tathāgatassa bhikkhave arahato Sammā Sambuddhassa pātu-bhāvā ime cattāro acchariyā abbhutā dhammā pātu-bhavantī ti.|| ||

 


Contact:
E-mail
Copyright Statement