Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Catukka Nipāta
XIV: Puggala Vagga

Sutta 134

Phalupajivī Puggala Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[135]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Cattāro'me bhikkhave puggalā santo saṃvijj'amānā lokasmiṃ.|| ||

Katame cattāro?|| ||

"Uṭṭhāna-phalūpajivī na kamma-phalūpajivī,||
kamma-phalūpajīvī na uṭṭhāna-phalūpajīvī,||
uṭṭhāna-phalūpajīvī ca kamma-phalūpajīvī ca||
n'eva uṭṭhāna-phalūpajīvī na kamma-phalūpajīvī.|| ||

Ime kho bhikkhave cattāro puggalā santo saṃvijj'amānā lokasmin" ti.|| ||

 


Contact:
E-mail
Copyright Statement