Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
4. Catukka Nipāta
XIV: Puggala Vagga

Sutta 138

Nikaṭṭha Puggala Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[137]

[1][pts][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Cattāro'me bhikkhave puggalā santo saṃvijj'amānā lokasmiṃ.|| ||

Katame cattāro?|| ||

"Nikaṭṭha-kāyo||
anikaṭṭha-citto.|| ||

Anikaṭṭha-kāyo||
nikaṭṭha-citto.|| ||

Anikaṭṭha-kāyo ca||
anikaṭṭha-citto ca.|| ||

Nikaṭṭha-kāyo ca||
nikaṭṭha-citto ca.|| ||

3. Kathañ ca bhikkhave puggalo||
nikaṭṭha-kāyo hoti||
anikaṭṭha-citto?|| ||

Idha, bhikkhave, ekacco puggalo||
araññe vana-pa-t-thāni||
pantāni sen'āsanāni paṭisevati.|| ||

So tattha kāma-vitakkam pi vitakketi,||
vyāpāda-vitakkam pi vitakketi,||
vihiṃsā-vitakkam pi vitakketi.|| ||

Evaṃ kho bhikkhave puggalo||
nikaṭṭha-kāyo hoti||
anikaṭṭha-citto.|| ||

4. Kathañ ca bhikkhave puggalo||
anikaṭṭha-kāyo hoti||
nikaṭṭha-citto?|| ||

Idha, bhikkhave, ekacco puggalo||
na h'eva kho araññe vana-pa-t-thāni||
pantāni sen'āsanāni paṭisevati.|| ||

So tāttha nekkhamma-vitakkam pi vitakketi,||
avyāpāda-vitakkam pi vitakketi,||
avihiṃsā-vitakkam pi vitakketi.|| ||

Evaṃ kho bhikkhave puggalo anikaṭṭha-kāyo hoti nikaṭṭha-citto.|| ||

5. Kathañ ca bhikkhave puggalo||
anikaṭṭha-kāyo ca hoti||
anikaṭṭha-citto ca?|| ||

Idha, bhikkhave, ekacco puggalo||
na h'eva kho araññe [138] vana-pa-t-thāni||
pattāni sen'āsanāni paṭisevati.|| ||

So tattha kāma-vitakkam pi vitakketi,||
vyāpāda-vitakkam pi vitakketi,||
vihiṃsā-vitakkam pi vitakketi.|| ||

Evaṃ kho bhikkhave puggalo||
anikaṭṭha-kāyo ca hoti||
anikaṭṭha-citto ca.|| ||

Kathañ ca bhikkhave puggalo||
nikaṭṭha-kāyo ca hoti||
nikaṭṭha-citto ca?|| ||

Idha, bhikkhave, ekacco puggalo||
araññe vana-pa-t-thāni||
pantāni sen'āsanāni paṭisevati.|| ||

So tattha nekkhamma-vitakkam pi vitakketi,||
avyāpādā-vitakkam pi vitakketi,||
avihiṃsā-vitakkam pi vitakketi.|| ||

Evaṃ kho bhikkhave puggalo nikaṭṭha-kāyo ca hoti nikaṭṭha-citto ca.|| ||

Ime kho bhikkhave cattāro puggalā santo saṃvijj'amānā lokasmin" ti.|| ||

 


Contact:
E-mail
Copyright Statement