Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Catukka Nipāta
XVII: Paṭipadā Vagga

Sutta 164

Khama Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


 

[1][pts][than] EVAṂ ME SUTAṂ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

Catasso imā bhikkhave paṭipadā.|| ||

Katamā catasso?|| ||

Akkhamā paṭipadā,||
khamā paṭipadā,||
damā paṭipadā,||
samā paṭipadā.|| ||

 

§

 

2. Katamā ca bhikkhave akkhamā paṭipadā?|| ||

Idha, bhikkhave, ekacco puggalo akkosantaṃ paccakkosati.|| ||

Rosantaṃ paṭirosati.|| ||

Bhaṇḍantaṃ paṭibhaṇḍati.|| ||

Ayaṃ vuccati bhikkhave akkhamā paṭipadā.|| ||

3. Katamā ca bhikkhave khamā paṭipadā?|| ||

Idha, bhikkhave, ekacco puggalo akkosantaṃ na paccakkosati.|| ||

Rosantaṃ na paṭirosati.|| ||

Bhaṇḍantaṃ na paṭibhaṇḍati.|| ||

Ayaṃ vuccati bhikkhave khamā paṭipadā.|| ||

4. Katamā ca bhikkhave damā paṭipadā?|| ||

Idha, bhikkhave, bhikkhu cakkhunā rūpaṃ disvā||
na nimitta-g-gāhī hoti,||
nānuvyañ janaggāhī||
yatvādhi-karaṇam enaṃ cakkhu'ndriyaṃ asaṃvutaṃ viharantaṃ||
abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ,||
tassa saṃvarāya paṭipajjati||
rakkhati cakkhu'ndriyaṃ||
cakkhu'ndriye saṃvaraṃ āpajjati.|| ||

Idha, bhikkhave, bhikkhu sotena saddaṃ sutvā||
na nimitta-g-gāhī hoti,||
nānuvyañ janaggāhī||
yatvādhi-karaṇam enaṃ sot'indriyaṃ asaṃvutaṃ viharantaṃ||
abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ,||
tassa saṃvarāya paṭipajjati||
rakkhati sot'indriyaṃ||
sot'indriye saṃvaraṃ āpajjati.|| ||

Idha, bhikkhave, bhikkhu ghāṇena gandhaṃ ghāyitvā||
na nimitta-g-gāhī hoti,||
nānuvyañ janaggāhī||
yatvādhi-karaṇam enaṃ ghān'indriyaṃ asaṃvutaṃ viharantaṃ||
abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ,||
tassa saṃvarāya paṭipajjati||
rakkhati ghān'indriyaṃ||
ghān'indriye saṃvaraṃ āpajjati.|| ||

Idha, bhikkhave, bhikkhu jivhāya rasaṃ sāyitvā,||
na nimitta-g-gāhī hoti,||
nānuvyañ janaggāhī||
yatvādhi-karaṇam enaṃ jivah'indriyaṃ asaṃvutaṃ viharantaṃ||
abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ,||
tassa saṃvarāya paṭipajjati||
rakkhati jivah'indriyaṃ||
jivah'indriye saṃvaraṃ āpajjati.|| ||

Idha, bhikkhave, bhikkhu kāyena phoṭṭhabbaṃ phusitvā||
na nimitta-g-gāhī hoti,||
nānuvyañ janaggāhī||
yatvādhi-karaṇam enaṃ kāy'indriyaṃ asaṃvutaṃ viharantaṃ||
abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ,||
tassa saṃvarāya paṭipajjati||
rakkhati kāy'indriyaṃ||
kāy'indriye saṃvaraṃ āpajjati.|| ||

Idha, bhikkhave, bhikkhu manasā dhammaṃ viññāya na nimitta-g-gāhī hoti,||
nānuvyañ janaggāhī||
yatvādhi-karaṇam enaṃ man'indriyaṃ asaṃvutaṃ viharantaṃ||
abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ,||
tassa saṃvarāya paṭi [159] pajjati||
rakkhati man'indriyaṃ||
man'indriye saṃvaraṃ āpajjati.|| ||

Ayaṃ vuccati bhikkhave damā paṭipadā.|| ||

5. Katamā ca bhikkhave samā paṭipadā?|| ||

Idha, bhikkhave, bhikkhu uppannaṃ kāma-vitakkaṃ n'ādhivāseti pajahati vinodeti sameti vyantī-karoti anabhāvaṃ gameti.|| ||

Uppannaṃ khyā-pāda-vitakkaṃ n'ādhivāseti pajahati vinodeti sameti vyantī-karoti anabhāvaṃ gameti.|| ||

Uppannaṃ vihiṃsā vitakkaṃ n'ādhivāseti pajahati vinonadeti sameti vyantī-karoti anabhāvaṃ gameti.|| ||

Uppannuppannena pāpake akusale dhamme n'ādhivāseti pajahati vinodeti sameti vyantī-karoti anabhāvaṃ gameti.|| ||

Ayaṃ vuccati bhikkhave samā paṭipadā.|| ||

Imā kho bhikkhave catasso paṭipadā ti.|| ||


Contact:
E-mail
Copyright Statement