Aŋguttara Nikāya
Catukka Nipāta
XVIII: Sañcetaniya Vagga
Sutta 172
Sañcetanā Suttaɱ (a)
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][olds] Evaɱ me sutaɱ:|| ||
Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuɱ.|| ||
Bhagavā etad avoca:|| ||
"Cattāro'me bhikkhave atta-bhāva-paṭilābhā.|| ||
Katame cattāro?|| ||
Atthi bhikkhave atta-bhāva-paṭilābho,||
yasmiɱ atta-bhāva-paṭilābhe||
atta-sañcetanā kamati||
no para-sañcetanā.|| ||
Atthi bhikkhave atta-bhāva-paṭilābho,||
yasmiɱ atta-bhāva-paṭilābhe||
para-sañcetanā kamati||
no atta-sañcetanā.|| ||
Atthi bhikkhave atta-bhāva-paṭilābho,||
yasmiɱ atta-bhāva-paṭilābhe||
atta-sañcetanā ca kamati||
para-sañcetanā ca.|| ||
Atthi bhikkhave atta-bhāva-paṭilābho,||
yasmiɱ atta-bhāva-paṭilābhe||
n'eva atta-sañcetanā kamati||
no para-sañcetanā.|| ||
Ime kho bhikkhave cattāro atta-bhāva-paṭilābhā" ti.|| ||
2. Evaɱ vutte āyasmā Sāriputto Bhagavantaɱ etad avoca:|| ||
"Imassa kho ahaɱ bhante Bhagavatā sankhittena bhāsitassa evaɱ vitthārena atthaɱ ājānāmi:|| ||
Tatra bhante yvāyaɱ atta-bhāva-paṭilābho,||
yasmiɱ atta-bhāva-paṭilābhe||
atta-sañcetanā kamati||
no para-sañcetanā||
atta-sañcetanā-hetu tesaɱ sattānaɱ tamhā kāyā cuti hoti.|| ||
Tatra bhante yvāyaɱ atta-bhāva-paṭilābho,||
yasmiɱ atta-bhāva-paṭilābhe||
para-sañcetanā kamati||
no atta-sañcetanā,||
para-sañcetanā-hetu tesaɱ sattānaɱ tamhā kāyā cuti hoti.|| ||
Tatra bhante yvāyaɱ atta-bhāva-paṭilābho,||
yasmiɱ atta-bhāva-paṭilābhe||
atta-sañcetanā ca kamati||
para-sañcetanā ca,||
atta-sañcetanā-hetu ca||
para-sañcetanā-hetu ca tesaɱ sattānaɱ tamhā kāyā cuti hoti.|| ||
Tatra bhante yvāyaɱ atta-bhāva-paṭilābho,||
yasmiɱ atta-bhāva-paṭilābhe||
n'eva atta-sañcetanā kamati||
no para-sañcetanā —||
katame tena devā daṭṭhabbā" ti?|| ||
3. "N'eva-saññā-nā-saññāyatan'ūpagā Sāriputta devā tena daṭṭhabbā" ti.|| ||
"Ko nu kho bhante hetu ko paccayo yenam idh'ekacce sattā tamhā kāyā cutā āgāmino honti āgantāro itthattaɱ?|| ||
Ko pana bhante hetu ko paccayo yenam [160] idh'ekacce sattā tamhā kāyā cutā Anāgāmino honti anāgantāro itthattan" ti?|| ||
4. "Idha Sāriputta ekaccassa puggalassa orambhāgiyāni saŋyojanāni appahīnāni honti,||
so diṭṭhe'va dhamme n'eva-saññā-nā-saññāyatanaɱ upasampajja viharati.|| ||
So tad assādeti tan nikāmeti,||
tena ca vittiɱ āpajjati.|| ||
Tattha ṭhito tad-adhimutto tabbahula-vihārī,||
aparihīno kālaɱ kurumāno n'eva-saññā-nā-saññāyatan'ūpagānaɱ devānaɱ saha-vyataɱ uppajjati,||
so tato cuto āgāmī hoti āgantā itthattaɱ.|| ||
5. Idha pana Sāriputta ekaccassa puggalassa orambhāgiyāni saŋyojanāni pahīnāni honti,||
so diṭṭhe'va dhamme n'eva-saññā-nā-saññāyatanaɱ upasampajja viharati.|| ||
So tad assādeti tan nikāmeti,||
tena ca vittiɱ āpajjati.|| ||
Tattha ṭhito tad-adhimutto tabbahula-vihārī,||
aparihīno kālaɱ kurumāno n'eva-saññā-nā-saññāyatan'ūpagānaɱ devānaɱ saha-vyataɱ uppajjati,||
so tato cuto anāgāmī hoti anāgantā itthattaɱ.|| ||
Ayaɱ kho Sāriputta hetu ayaɱ paccayo,||
yenam idh'ekacce sattā tamhā kāyā cutā āgāmino honti āgantāro itthattaɱ.|| ||
Ayaɱ pana Sāriputta hetu ayaɱ paccayo,||
yenam idh'ekacce sattā tamhā kāyā cutā Anāgāmino honti anāgantāro itthattan" ti.