Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Catukka Nipāta
XVIII: Sañcetaniya Vagga

Sutta 177

Rāhula Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[161]

[1][pts] Atha kho āyasmā Rāhulo yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinnaṃ kho āyasmantaṃ Rāhulaṃ Bhagavā etad avoca:|| ||

"Yā ca Rāhula ajjhattikā paṭhavi-dhātu||
yā ca bāhirā paṭhavi-dhātu,||
paṭhavi-dhātur ev'esā.|| ||

Taṃ 'n'etaṃ mama,||
n'eso'ham asmi,||
na m'eso attā' ti,||
evam etaṃ yathā-bhūtaṃ samma-p-paññāya daṭṭhabbaṃ.|| ||

Evam etaṃ yathā-bhūtaṃ samma-p-paññāya disvā paṭhavi-dhātuyā nibbindati||
paññāya cittaṃ virājeti.|| ||

2. Yā ca Rāhula ajjhattikā āpo-dhātu||
yā ca bāhirā [165] āpo-dhātu,||
āpo-dhātur ev'esā.|| ||

Taṃ 'n'etaṃ mama,||
n'eso'ham asmi,||
na m'eso attā' ti,||
evam etaṃ yathā-bhūtaṃ samma-p-paññāya daṭṭhabbaṃ.|| ||

Evam etaṃ yathā-bhūtaṃ samma-p-paññāya disvā āpo-dhātuyā nibbindati||
āpo-dhātuyā cittaṃ virājeti.|| ||

3. Yā ca Rāhula ajjhattikā tejo-dhātu||
yā ca bāhirā tejo-dhātu,||
tejo-dhātur ev'esā.|| ||

Taṃ 'n'etaṃ mama,||
n'eso'ham asmi,||
na m'eso attā' ti,||
evam etaṃ yathā-bhūtaṃ samma-p-paññāya daṭṭhabbaṃ.|| ||

Evam etaṃ yathā-bhūtaṃ samma-p-paññāya disvā tejo-dhātuyā nibbindati||
tejo-dhātuyā cittaṃ virājeti.|| ||

4. Yā ca Rāhula ajjhattikā vāyo-dhātu||
yā ca bāhirā vāyo-dhātu,||
vāyo-dhātur ev'esā.|| ||

Taṃ 'n'etaṃ mama,||
n'eso'ham asmi,||
na m'eso attā' ti,||
evam etaṃ yathā-bhūtaṃ samma-p-paññāya daṭṭhabbaṃ.|| ||

Evam etaṃ yathā-bhūtaṃ samma-p-paññāya disvā vāyo-dhātuyā nibbindati,||
vāyo-dhātuyā cittaṃ virājeti.|| ||

5. Yato kho Rāhula bhikkhu imāsu catusu dhātusu n'eva'attāṇaṃ nāttani yaṃ samanupassati||
ayaṃ vuccati Rāhula bhikkhu acchecchi taṇhaṃ,||
vāvattayī saṃyojanaṃ,||
sammā mān-ā-bhisamayā antam akāsi dukkhassā" ti.|| ||

 


Contact:
E-mail
Copyright Statement