Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Catukka Nipāta
XVIII: Sañcetaniya Vagga

Sutta 178

Ceto-Vimutti Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[165]

[1][pts][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Cattāro'me bhikkhave puggalā santo saṃvijj'amānā lokasmiṃ.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu aññataraṃ santaṃ ceto-vimuttiṃ upasampajja viharati.|| ||

So sakkāya-nirodhaṃ manasi karoti,||
tassa sakkāya-nirodhaṃ manasi karoto||
sakkāya-nirodhe cittaṃ na pakkhandati,||
na-p-pasīdati,||
na santiṭṭhati||
na vimuccati.|| ||

Tassa kho etaṃ bhikkhave bhikkhuno na sakkāya-nirodho pāṭikaṅkho.|| ||

Seyyathā pi, bhikkhave, puriso lasāgatena||
hatthena sākhaṃ gaṇheyya,||
tassa so hattho sajjeyyā pi bajjheyyā pi,||
evam eva kho bhikkhave bhikkhu aññataraṃ santaṃ ceto-vimuttiṃ upasampajja viharati.|| ||

So sakkāya-nirodhaṃ manasi karoti||
tassa sakkāya-nirodhaṃ manasi karoto||
sakkāya-nirodhe cittaṃ na pakkhandati||
na-p-pasīdati||
na santiṭṭhati||
na vimuccati.|| ||

Tassa kho etaṃ bhikkhave bhikkhuno na sakkāya-nirodho pāṭikaṅkho.|| ||

 

§

 

Idha pana bhikkhave bhikkhu aññataraṃ santaṃ ceto-vimuttiṃ upasampajja viharati.|| ||

So sakkāya-nirodhaṃ [166] manasi karoti,||
tassa sakkāya-nirodhaṃ manasi karoto||
sakkāya-nirodhe cittaṃ pakkhandati||
pasīdati||
santiṭṭhati||
vimuccati.|| ||

Tassa kho etaṃ bhikkhave bhikkhuno sakkāya-nirodho pāṭikaṅkho.|| ||

Seyyathā pi, bhikkhave, puriso suddhena hatthena sākhaṃ gaṇheyya,||
tassa so hattho n'eva sajjeyya na gaṇheyya na khajjeyya.|| ||

Evam eva kho bhikkhave bhikkhu aññataraṃ santaṃ ceto-vimuttiṃ upasampajja viharati.|| ||

So sakkāya-nirodhaṃ manasi karoti||
tassa sakkāya-nirodhaṃ manasi karoto sakkāya-nirodhe cittaṃ pakkhandati||
pasīdati||
santiṭṭhati||
vimuccati.|| ||

Tassa kho etaṃ bhikkhave bhikkhuno sakkāya-nirodho pāṭikaṅkho.|| ||

 

§

 

Idha pana bhikkhave bhikkhu aññataraṃ santaṃ ceto-vimuttiṃ upasampajja viharati.|| ||

So avijjāppabhedaṃ manasi karoti||
tassa avijjāppabhedaṃ manasi karoto||
avijjāppabhede cittaṃ na pakkhandati||
na ppasīdati||
na santiṭṭhati||
na vimuccati.|| ||

Tassa kho etaṃ bhikkhave bhikkhuno na avijjāppado pāṭikaṅkho.|| ||

Seyyathā pi, bhikkhave, jambāli aneka-vassagaṇikā,||
tassā puriso yāni c'eva āya-mukhāni tāni pidabheyya,||
yāni ca apāya-mukhāni tāni vivareyya,||
devo ca na sammādhāraṃ anuppaveccheyya,||
evaṃ hi tassā bhikkhave jambāliyā na pālippabhedo pāṭikaṅkho,||
evam eva kho bhikkhave bhikkhu aññataraṃ santaṃ ceto-vimttiṃ upasampajja viharati.|| ||

So avijjāppabhedaṃ manasi karoti,||
tassa avijjāppabhedaṃ manasi karoto||
avijjāppabhede cittaṃ na pakkhandati||
na-p-pasīdati||
na santiṭṭhati||
na vimuccati.|| ||

Tassa kho etaṃ bhikkhave bhikkhuno na avijjāppabhedo pāṭikaṅkho.|| ||

 

§

 

Idha pana bhikkhave bhikkhu aññataraṃ santaṃ ceto-vimuttiṃ upasampajja viharati.|| ||

So avijjāppabhedaṃ manasi karoti||
tassa avijjāppabhedaṃ manasi karoto||
avijjāppabhede cittaṃ pakkhandati||
pasīdati||
santiṭṭhati||
vimuccati.|| ||

Tassa kho etaṃ bhikkhave bhikkhuno avijjāppabhedo pāṭakaṅkho.|| ||

Seyyathā pi, bhikkhave, jambāli aneka-vassagaṇikā,||
tassā puriso yāni c'eva āya-mukhāni tāni vivareyya,||
yāni ca apāya-mukhāni tāni pidaheyya,||
devo ca sammādhāraṃ anuppaveccheyya||
evaṃ hi tassā bhikkhave jambāliyā pālippabhedo pāṭikaṅkho.|| ||

Evam eva kho bhikkhave bhikkhu aññataraṃ santaṃ ceto-vimuttiṃ upasampajja viharati.|| ||

So avijjāppabhedaṃ manasi karoti||
tassa [167] avijjāppabhedaṃ manasi karoto||
avijjāppabhede cittaṃ pakkhandati||
pasīdati||
santiṭṭhati||
vimuccati.|| ||

Tassa kho etaṃ bhikkhave bhikkhuno avijjāppabhedo pāṭikaṅkho.|| ||

Ime kho bhikkhave cattāro puggalā santo saṃvijj'amānā lokasmin ti.|| ||

 


Contact:
E-mail
Copyright Statement