Aŋguttara Nikāya
Catukka Nipāta
XIX: Yodhajīva Vagga
Sutta 185
Samaṇa
aka
Brāhmaṇa-Sacca Suttaɱ
aka
Catukoṭika-Suññatā Suttaɱ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaɱ samayaɱ Bhagavā Rājagahe viharati||
Gijjhakūṭe, pabbate.|| ||
Tena kho pana samayena samabahulā abhiññatā abhiññatā paribbājakā Sappinikā tīre paribbājakārāme paṭivasanti||
seyyath'idaɱ:|| ||
Antabhāro,||
Varadharo,||
Sakuladāyī ca paribbājako||
aññe ca abhiññatā abhiññatā paribbājakā.|| ||
■
Atha kho Bhagavā sāyaṇha-samayaɱ patisallānā vuṭṭhito yena Sappiniyā tīre paribbājakārāmo ten'upasankami.|| ||
Tena kho pana samayena tesaɱ aññatitthiyānaɱ paribbājakānaɱ sanni-sinnānaɱ sanni-patitānaɱ ayam antarā kathā udapādi:|| ||
Iti pi brāhmaṇa-saccāni,||
iti pi brāhmaṇa-saccāniti.|| ||
■
2. Atha kho Bhagavā yena te paribbājakā ten'upasankami.|| ||
Upasaŋkamitvā paññatte āsane nisīdi.|| ||
Nisajja kho Bhagavā te pari-b-bājake etad avoca:|| ||
"Kāya nu'ttha paribbājakā etarahi kathāya sanni-sinnā,||
kā ca pana vo antarā kathā vippakatā" ti?|| ||
"Idha bho Gotama amhākaɱ sanni-sinnātaɱ sanni-patitānaɱ ayam antarā kathā udapādi:|| ||
"Iti pi brāhmaṇa-saccāni.|| ||
Iti pi brāhmaṇa-saccāni" ti.|| ||
§
3. "Cattar'imāni paribbājakā brāhmaṇa-saccāni mayā sayaɱ abhiññā sacchi-katvā paveditāni.|| ||
Katamāni cattāri?|| ||
Idha paribbājakā brāhmaṇo evam āha:|| ||
'Sabbe pāṇā avajjha' ti.|| ||
Iti vadaɱ brāhmaṇo saccaɱ āha, no musā.|| ||
So tena na 'samaṇo' ti maññati,||
na 'brāhmaṇo' ti maññati,||
na 'seyyo'ham asmi' ti maññati,||
na 'sadiso'ham asmi' ti maññati,||
na 'hīto'ham asmi' ti maññati.|| ||
Api ca yad eva tattha saccaɱ,||
tad abhiññāya pāṇānaɱ yeva anuddayāya anukampāya paṭipanno hoti.|| ||
■
4. Puna ca paraɱ paribbājakā brāhmaṇo evam āha:|| ||
[177] 'Sabbe kāmā aniccā dukkhā vipariṇāma-dhammā' ti.|| ||
Iti vadaɱ brāhmaṇo saccaɱ āha, no musā.|| ||
So tena na 'samaṇo' ti maññati,||
na 'brāhmaṇo' ti maññati,||
na 'seyyo'ham asmi' ti maññati,||
na 'sadiso'ham asmi' ti maññati,||
na 'hīto'ham asmi' ti maññati.|| ||
Api ca yad eva tattha saccaɱ,||
tad abhiññāya kāmānaɱ yeva nibbidāya virāgāya nirodhāya paṭipanno hoti.|| ||
■
5. Puna ca paraɱ paribbājakā brāhmaṇo evam āha:|| ||
'Sabbe bhavā aniccā dukkhā vipariṇāma-dhammā' ti.|| ||
Iti vadaɱ brāhmaṇo saccaɱ āha, no musā.|| ||
So tena na 'samaṇo' ti maññati,||
na 'brāhmaṇo' ti maññati,||
na 'seyyo'ham asmi' ti maññati,||
na 'sadiso'ham asmi' ti maññati,||
na 'hīto'ham asmi' ti maññati.|| ||
Api ca yad eva tattha saccaɱ,||
tad abhiññāya bhavānaɱ yeva nibbidāya virāgāya nirodhāya paṭipanno hoti.|| ||
■
6. Puna ca paraɱ paribbājakā brāhmaṇo evam āha:|| ||
'Nāhaɱ kvaci,||
kassaci kiñcanaɱ tasmiɱ,||
na ca mama kvaci,||
katthaci kiñcanaɱ n'atthi' ti.|| ||
Iti vadaɱ brāhmaṇo saccaɱ āha, no musā.|| ||
So tena na 'samaṇo' ti maññati,||
na 'brāhmaṇo' ti maññati,||
na 'seyyo'ham asmi' ti maññati,||
na 'sadiso'ham asmi' ti maññati,||
na 'hīto'ham asmi' ti maññati.|| ||
Api ca yad eva tattha saccaɱ,||
tad abhiññāya ākiñcaññaɱ yeva paṭipadaɱ paṭipanno hoti|| ||
Imāni kho paribbājakā cattāri brāhmaṇa-saccāni mayā sayaɱ abhiññā sacchi-katvā paveditānī ti.|| ||