Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Catukka Nipāta
XIX: Yodhajīva Vagga

Sutta 186

Ummagga Suttaṃ, aka Bahu-s-suta Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[177]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Kena nu kho bhante loko nīyati,||
kena loko parikssati,||
kassa ca uppannassa vasaṃ gacchatī?"|| ||

"Sādhu sādhu bhikkhu.|| ||

Bhaddako kho te bhikkhu ummaggo,||
bhaddakaṃ paṭihānaṃ,||
kalyāṇi paripucchā.|| ||

Evaṃ hi tvaṃ bhikkhu pucchasi:|| ||

'Kena nu kho bhante loko nīyati,||
kena loko parikssati,||
kassa ca uppannassa vasaṃ gacchatī' ti.|| ||

"Evaṃ bhante."|| ||

"Cittena kho bhikkhu||
loko nīyati,||
cittena parikssati,||
cittassa uppannassa vasaṃ gacchati.|| ||

[178] Sādhu bhante' ti||
kho so bhikkhu Bhagavato bhāsitaṃ abhinan'ditvā anumo-ditvā Bhagavantaṃ uttariṃ pañhaṃ āpucchi:|| ||

"'Bahu-s-suto dhamma-dharo,||
bahu-s-suto dhamma-dharo' ti vuccati.|| ||

Kittāvatā nu kho bhante bahu-s-suto dhamma-dharo hotī" ti?|| ||

"Sādhu sādhu bhikkhu.|| ||

Bhaddako kho te bhikkhu ummaggo,||
bhaddakaṃ paṭihānaṃ,||
kalyāṇi paripucchā.|| ||

Evaṃ hi tvaṃ bhikkhu pucchasi:|| ||

'Bahu-s-suto dhamma-dharo,
bahu-s-suto dhamma-dharo' ti bhante vuccati,||
kittāvatā nu kho bhante||
bahu-s-suto dhamma-dharo hotī" ti.|| ||

"Evaṃ bhante."|| ||

"Bahu kho bhikkhu mayā dhammā desitā:|| ||

Suttaṃ geyyaṃ veyyākaraṇaṃ gāthā udānaṃ iti-vuttakaṃ jātakaṃ abbhuta-dhammaṃ vedallaṃ.|| ||

Catuppadāya ce pi bhikkhu gāthāya atthaṃ aññāya dhammaṃ aññāya Dhamm-ā-nu-Dhamma-paṭipanno hoti,||
'bahu-s-suto dhamma-dharo' ti alaṃ vacanāyāti.|| ||

"Sādhu bhante" ti||
kho so bhikkhu Bhagavato bhāsitaṃ abhinan'ditvā anumo-ditvā Bhagavantaṃ uttariṃ pañhaṃ āpucchi:|| ||

'Sutavā nibbedhika-pañño',||
'Sutavā nibbedhika-pañño'||
ti bhante vuccati.|| ||

Kittāvatā nu kho bhante Sutavā nibbedhika-pañño hotī" ti?|| ||

"Sādhu sādhu bhikkhu.|| ||

Bhaddako kho te bhikkhu ummaggo,||
bhaddakaṃ paṭihānaṃ,||
kalyāṇi paripucchā.|| ||

Evaṃ hi tvaṃ bhikkhu pucchasi:|| ||

'Sutavā nibbedhika-pañño',||
'Sutavā nibbedhika-pañño', ti bhante vuccati.|| ||

Kittāvatā nu kho bhante Sutavā nibbedhika-pañño hotī' ti?|| ||

"Evaṃ bhante."|| ||

Idha bhikkhu bhikkhuno||
"Idaṃ dukkhan" ti sutaṃ hoti,||
paññāya c'assa atthaṃ ativijjha passati.|| ||

"Ayaṃ dukkha-samudayo" ti sutaṃ hoti,||
paññāya c'assa atthaṃ ativijjha passati.|| ||

"Ayaṃ dukkha-nirodho" ti sutaṃ hoti,||
paññāya c'assa atthaṃ ativijjha passati.|| ||

"Ayaṃ dukkha-nirodha-gāminī paṭipadā" ti sutaṃ hoti,||
paññāya c'assa atthaṃ ativijjha passati.|| ||

Evaṃ kho bhikkhu Sutavā nibbedhika-pañño hotī" ti.|| ||

"Sādhu bhante" ti||
kho so bhikkhu Bhagavato bhāsitaṃ abhinan'ditvā anumo-ditvā Bhagavantaṃ uttariṃ pañhaṃ āpucchi:|| ||

'Paṇḍito mahā-pañño',||
'paṇḍito mahā-pañño' ti bhante vuccati.|| ||

Kittāvatā nu kho bhante paṇḍito hotī" ti?|| ||

"Sā- [179] dhu sādhu bhikkhu.|| ||

Bhaddako kho te bhikkhu ummaggo,||
bhaddakaṃ paṭihānaṃ,||
kalyāṇi paripucchā.|| ||

Evaṃ hi tvaṃ bhikkhu pucchasi:|| ||

'Paṇḍito mahā-pañño',||
'paṇḍito mahā-pañño' ti bhante vuccati,||
kittāvatā nu kho bhante paṇḍito mahā-pañño hotī ti?|| ||

"Evaṃ bhante."|| ||

"Idha bhikkhu paṇḍito mahā-pañño n'ev'attavyābādhāya ceteti,||
na paravyābādhāya ceteti,||
na ubanayavyābādhāya ceteti.|| ||

Attahitaṃ parahitaṃ ubayahitaṃ sabba-lokahitam eva cintayamāno cinteti.|| ||

Evaṃ kho bhikkhu paṇḍito mahā-pañño hotī" ti.|| ||

 


Contact:
E-mail
Copyright Statement